________________
( १८६) एरहिरदावर्तन प- । नरडिरदेरक मनदर्शियदिवेरसा - ॥ दरदि त्रिसञ्जयोळु नुत जिन - ।
वररं स्तुतिगेयव मानवं सामयिकं ॥ अब यहां संस्कृत भाषा का सामायिक पाठ दंते हैं, समायिक करते समय इसको पढ़ना चाहिये।
॥सामयिक पाठ । सिद्धं सम्पूर्णभस्यार्थ-सिद्धेः कारणमुत्तमम् । प्रशस्तदर्शनज्ञानचारित्र-प्रतिपावनम् ॥१॥ सुरेन्द्रमुकुटाश्लिष्ट-पादपद्मांशुफेसरम् । प्रणमामि महावीरं लोकत्रितयमङ्गलम् ॥२॥ सिद्वस्तुवचो भक्त्या, सिद्धान प्रणमतां सदा । सिद्धकार्याः शिवं प्राप्ताः सिद्धि ददतु नोऽव्ययाम् ॥३॥ नमोस्तु धुतपापेभ्यः सिद्धेभ्यः ऋषिपरिषदम् । सामायिकं प्रपद्यऽहं भवभ्रमरणसूदनम् ॥४॥ समता सर्वभूतेषु, संयमे शुभभाषना । प्रातरौद्रपरित्यागः तद्धि सामायिक मतम् ॥५॥ साम्यं मे सर्वभूतेषु, वैरं मम न केनचित् । प्राशाः सर्वाः परित्यज्य समाधिमहमाश्रये ॥६॥ रागद्वेषानममत्वाद्वा हा मया ये विराषिताः । क्षाम्गन्तु जन्तवस्ते मे, तेभ्यो मृष्याम्यहं पुनः ॥७॥ मनसा, वपुषा, बाचा कृतकारितसंमतः । रत्नत्रयभवं दोष गहें निन्दामि वर्जये ।।।। तैरश्चं मानवं देवमु पसर्ग सहेऽधुना। कायाहारकषायादि प्रत्याख्यामि त्रिशुद्धितः ॥६॥ राग द्वेषं भयं शोकप्रहर्षीत्सुक्यदीनता । व्युत्सृजामि त्रिधा सर्वामरति रतिमेव च॥१०॥ जोविते मरणे लाभेलामे योगे विपर्याये । बंधावरौ सुखे दुःखे, सर्वदा समता मम ॥११॥