________________
( १६१ )
श्राराध्यननागममं । चारु पदार्थममल योगीश्वररं सारासार विचारदि । नारदरिद वोलिनंबुबुदु सम्यक्त्व ं ॥१३॥ परमगुरु बचन दीप । स्फुरितदबलदियुक्ति लोचनद नो पर मन बोळाद वस्तु । स्वरूपवादात्म निश्चयं सम्यक्त्वं ॥ १४ ॥ चलियसमेतला | कुल भूदर मग्नि शैत्यमं कैकोळ्गु तळगु चद्रं बिसुपं । तकरदु जिनवचन में बबगे सम्यक्त्वं ॥ १५ ॥ स्थिरतेयोळमरुविनोळमो । बरनोवमिंगुन पुरुष रुळ्ळु दरिंदे
सम्यक्त्वं । १६ ।
ल्ल रुम मिगुवनुमोळना । परमात्मने देव में | सकल जगह
ि
सकल विमोह सकला वररणक्षर्याद । सकल ज्ञानते थे सगु में बब सम्यक्त्वं ॥१७॥ येनितोंड मोह पाशम दनितु विडे मोक्ष मदरिनळिपेंबुद नेनिनितुमनोल्लदुमुक्तिगे। जिनमार्गमे मार्ग में बबगे सम्यक्त्व | १८ | इदु पापात्र कारण । मिदुपुण्यात्रवनिमित्त मितिदु मोक्ष
I
प्रद मेंदु जीव परिरणा - मद तेरनं पिटदि नरिव भगे सम्यवत्थं । १६ मनद पदुळिकेगे कंटक - । मेनिष बहिर्विषय विषमदे उदोचित्संजनित स्वास्थ्य सुधारस । मनुपम में दरिदु नेच्चुवुदु सम्यक्त्वं ॥ २० ॥ मान धनमेति सम्य- । ज्ञानिगे लक्कुदु निजोपशम जनित स्वा
धीन सुखं पर विषया । धीन सुखं नष्ट मेंब बगे सम्यक्त्वं ॥ २१ ॥ sa मोक्ष मार्ग -मिदे मो । क्षद लक्षरग मिदुवे मोक्ष फल में बुदनुळ् ळ् दनुळ्ळमाळ्केति । प्पदे मनदोछु तिळिदुनंबुवटु सम्यक्त्वं ॥ २२ ॥ वरबोध चरित्रंगळ- । नेरेवं पारवेयुमेक चत्वारिंशद् । दुरितंगळ बंधमनप । हरिपुद चित्यप्रभाव निधि सम्यक्त्वं ॥ २३ ॥ परम जिनेश्वररं सि । हरताचार्यादि दिव्यमुनिगळ नरिदा दर दिनडिगाडि तत्व- । स्वरूपमं नेनेवुर्देब बगे सम्यक्त्वं ॥ २४ ॥ जिन बिबर कृतियं लो । चनव कारते तिळिदु सिद्धाकृतियं नेनेय लोडं प्रव्यक्तमि । देने भर्नादि काण्य काण्केयषु सम्यक्त्वं । २५। अनिमिष लोचन सिंहा। सनकंप निमित्त तीर्थंकरं पुण्य निबंबनमेनिसुव षोडशभा । वनेयो तानग्रगण्यमिदु सम्यक्त्वं ॥ २६ ॥
I