________________
( १५५ ) गळ सौमनस क्नंगळ । निळयं मध्यदवु पांडकदपरंगळ ॥२७॥ प्रायाम नूरगलम् । मायामदळ द्वयाई मुत्कृष्ट गृहो॥ च्छायं षोडशक, द्वारांतिकता, ने दुयोजनं विष्कभं ॥५८॥ रजत्तगिरि जम्बुशाल्मलि। कुजगत भवताळि योंदु नीळं क्रोशं ॥ त्रिजगन्नुत शेष गृह। ब्रज यतियंतंतनक्क तक्कतक्कु ॥५६॥ श्रीमन्मेरौ कुलाद्रो रजतगिरिवरे शाल्यलो जम्बु वृक्षे । वक्षारे चेत्यवृक्ष रतिकर रुचके कुण्डले भानुषांके ॥ इष्वाकारेञ्जनाद्रौ दधिमुखशिखरे व्यन्तरे स्वर्गलोके । ज्योतिर्लोकेभिवन्दे भुवन माविले यानि वैल्यायो । वेवासुरेन्द्र नरनाग सचितेभ्यः। पासवरणाशकर भव्य मनोहरेभ्यः ॥ घण्टा ध्वजादि परिवार विभूषितेभ्यो । नित्यं नमो जगति सर्व जिनालयेभ्यो । कोदिलक्ख सहस्सं अठ्ठय छप्पन्न सत्तानउ दिया । चउसद मेवा सीदिगरएनग एचेदिए बंदे ॥३॥
पडदाला नक्य सया सत्तीवीस सहस्स लक्ख तेवण्णा । कोउिपरणवीसनवय सयाजिणपद्रिमाअक्कहिमा किटिबंदामि॥३२॥ तिडवरण जिणंद गेलो अकिहिमा किद्रभेति कालमके। यस कोमर भेदमामर नर रवेचन वंदिये वंदे ॥३३॥
इति माधनन्द्याचार्य विरचित शास्त्रसारसमुच्चये
करणानुयोगवर्णनो द्वितीयपरिच्छेदः ।