________________
सम्यक्चारित्र-चिन्तामणिः अग्निकायिकजीवानां विद्यन्त बहुला भिवाः ।
समाप्रभजनश्चक्रवाता यायुभेदाः स्मृताः ॥ २५ ॥ अर्थ-कोमल और कठोरके भेदसे पृथिवो दो प्रकारकी मानी गई है। गेरु आदि मिट्टी रूप पृथिवी कोमल पृथिवी है और चाँदी, स्वर्ण, लोहा, पोतल तथा तांबा आदि कठोर पृथिवोके बहुत भेद पृथिवीपर विद्यमान हैं। बर्फ, ओला आदि जलके भेद है। लौं, ज्वालाओं का समूह, बिजली और गाज आदि अग्निकायिक जीवोंके भेद हैं तथा झम्झा ( वर्षाके साथ चलने वाली वायु ), प्रभञ्जन ( तोड़-फोड़ करने वाली आँधी) और चक्रवात ( गोल रूप में नीचेसे ऊपरको ओर जाने वाली वायु), ये सब वायुकायके भेद माने गये हैं ।। २२-२५॥ आगे बनस्पतिकायिक जीवोंके प्रकार बताते हैं
साधारणच प्रत्येको विविधस्तरकायिकः । श्वासाहारावयो येषामेके सन्ति महीतले ॥२६॥ येषां चकशरीरे स्युरनन्तादेहधारिणः। साधारणामतास्तेहि निगोवापरसंशिताः ।। २७ ॥ निस्येतरविभेवेन निगोवा द्विविधा मताः। निगोवावन्यपर्यायो यर्न लब्धः कदाचन ॥ २८॥ कर्मचिभ्ययोगेन लप्स्यते नापि जातचित् । निगोदास्ते मता नित्य-निगोवा दुःखभागिनः ॥ २९॥ अस्मिन् केचन जीवाः स्युरोदशोऽपि जिनोदिताः। येनं लब्धोऽन्यपर्यायो लप्स्यते किन्तु जातुचित् ॥ ३० ॥ निगोदाव ये विनिर्गत्य भ्रमन्त्यन्यान्य देहिए । पुनस्तत्रैव यान्तस्ते सन्तीतर निगोवाः ॥ ३१ ॥ येषु त्येक शरीरस्य स्वामी स्यावक एव हि। प्रत्येकवेहिनस्ते स्युजिनदेवस्वीरिताः ॥ ३२॥ येषामाश्रयमासाद्य वसन्त्यन्ये असेतराः। मिनागमे समुक्तास्ते प्रत्येकाः सप्रतिष्ठिताः ।। ३३ ।। येषां हे न सन्त्यन्ये जीवा स्थावरसंजिताः । अप्रतिष्ठित प्रत्येका माकन्दाथा जिनोदिताः ॥ ३४ ॥ साधारणाश्च ये सन्ति ये च वा सप्रतिष्ठिताः । असोषितशरीराश्च न ते भक्ष्या क्यालुभिः ॥ ३५ ॥