________________
सम्यक्चारित्न-चिन्तामणिः गतिभेदेन जीवानां बताः सन्ति जातयः । श्वानतिर्थन देवानां भवतो भववासिनाम् ॥ ९॥ रत्नप्रभादिभेदेन श्वानाः सप्तविधा मताः । रहन्ते ते महादुःखं सुचिरं पापयोगतः ॥१०॥ एते पञ्चेन्द्रियाः सन्ति नियमेन च संजिनः ।
अकालमरण नास्ति नारकाणां कदाचन ॥ ११ ॥ अर्थ-- जीव-जालियोंके ज्ञान बिना हिंसा पापका त्याग नहीं हो सकता, इसलिये जीव-जातियोंका कुछ कथन करता हूँ। नारकी, तिर्यञ्च, मनुष्य और देवोंके भेदसे गति अपेश्ना संसारी जोवोंमो चार जातियाँ हैं। उनमें रत्नप्रभा आदिके भेदसे नारको सात प्रकारके माने गये हैं। वे नारकी पापके योगसे चिर-कालतक महान् दुःख भोगते हैं । ये नारको नियमसे पञ्चेन्द्रिय और संज्ञो होते हैं। इनका कभी अकालमरण नहीं होता ।। ८-११॥ आगे तियंञ्चगति सम्बन्धी जीवोंका वर्णन करते हैं
एकेन्द्रियाविभेवेन तिर्यवः पञ्चधा मताः । एकामा स्थायरा: सन्ति यक्षाचास्तु असा मताः ॥ १२ ॥ पृथिव्यप्लेजसा भेदा तरुवाटकोश्च भेवतः । स्थावराः पञ्चधाः सन्ति नानादुःखसमन्विताः ।। १३ ।। पृथिवी पृथिवीकायः पृथिवीकायिक एव च । पृयिवोजीव इत्येतत् पृथ्वीकायचतुष्टयम् ॥ १४ ॥ जलं हि जलकायश्व जलकायिक एव च । अलजोव इति ज्ञेयं जलकायचतुष्टयम् ।। १५ ।। अनलोऽनलकायश्चानलकायिक एव च। अनलजीव इत्येतेऽनलकार्याश्चतुविधाः ॥१६॥ वायुर्हि वायुकायाच वायुकायिक एव च । वायुकायो हि विज्ञेया वायुकायाश्चतुविधाः ॥ १७ ।। तहि तरफायन सरुकाधिक एव छ । तरफाय इति नेयाश्चतुर्धास्तरकायिकाः ।। १८॥ पृथिवीकायिकजीवेन त्यक्ती यः कलेवरः । पृथ्वीकायः स विज्ञेयः पृथ्वी सामान्यतो मता ॥ १९॥ पृथ्वीदेहस्थितो जीवः पृथ्वोकायिक उच्यते । पृथिव्यां जग्म संधतु जीवो यश्च समुद्यतः ॥ २० ॥