________________
समयसार
निःशेषकर्मफलसंन्यसनान्ममय निषिद्ध सर्वस्मिन्सुकृतदुरिते नीला सम्पक प्रलयमस्त्रिलान् नकस्य हि कारीडो स्तो। मोमो परिणमतः खलु परिणामी
गा.सं. प.सं. १७०४३ १०५ २८१ २२७ ६२३ २२६ ६२१
प
गा.स. पू.सं. २३१ ६३२
मिथ्यादृष्टेःस एवास्य मोक्षहेततिरोधानाद बंधत्वात मोहविलासांवजमिस
मोहाद्यवहमकार्ष समस्तमपि ५४ १८१ ५३ १८०
य एव मुक्त्वा नयपक्षपात
पतु वस्तु कुरुतेऽज्यवस्तुनः १४३ ३७० यस्सन्नाशमुपैति तन्न नियत
यदि कथमपि धारावाहिना
यदिह भवति रागढ पदोषप्रसूति: ४७ १५२ यदेतद् ज्ञानात्मा प्रवमचल १८ ५४ यन प्रतिक्रमणमेव विर्ष प्रणीतं २२२ ६०१ य करोति स करोति केवलं १४६.३८६ यः परिणमति स कर्ता यः । १२१ ३२२ यापूर्वभावकृतकम विषद्माणां १५१ ५०१
मा दृक् तादगिहास्ति तस्य वशतों २२८ ६२६ यावत्पाक मुपैति कर्मविरतिर्ज्ञानस्य १६० ५२३ ये तु कर्सारमात्मानं
येतु स्वभावनियम कलयन्सिनेम ये खेन परिहत्य संवृतिपय ।
६६ २५७ २१४ ५८० १५७ ४०६ १२७ २३४ २२० ६०१ १०५२८३ १८६ ५२३
पदमिदं मनु कर्मदुरासद परद्रव्यग्रहं कुर्वन् परपरिणतिहेतोमोहनाम्नो परपरिणतिमुज्झत खंडयद् परमार्थेन तु व्यक्तशातत्व पूर्णकाच्युतशुद्धपोधमहिमा पूर्वबद्धतिजकर्मविपाका प्रच्युस्य शुशनयत: पुनरेव ये तु प्रशालेती शितेयं कथमपि प्रत्याख्याय भविष्यत्कर्म प्रमादकलित: कथं भवति प्राकारकलितादरमुपयनराजी प्राणोच्छेदमुवाहरति मरणं
५१ १०० २३२ ६३२
११० २६६
२०२५५२
बन्धम्छेदारकलयदतुलं बहिलु ति यद्यपि
२२१ १.२ २१७ ५६३ २२३ ६१० ११६ ३१८ २१५ ५६८ २१६ ५६५
भावये विज्ञानमिद भावासबाभावमयं प्रपन्नो भाबो रागद्वं षमोहै विना यो भित्वा सर्वमपि स्वलक्षण भूतं भातमभूतमेव रभसान्निभिध भवशानोच्छलनकलनायुद्ध भेदविज्ञानतः सिद्धाः सिद्धा ये भेदोन्मादं भ्रमरसभरान्नाटयत् भोक्तत्वं न स्वभावोऽस्य स्मृतः
१९२ ५२५
रागजन्मनि निमितता २१२ ५७६
रागद्वेषद्वयमुदयते साबदेतन्न रामद बिभावमुक्तमहसो
रागद्वेषविमोहानां शानिनां १३० ३४१
रागः षाविह हि मति ११५ ३०६.
रागढषोत्पादकं तस्वदृष्ट्य । ११४ ३०७
रागादयो बंधनिदानमुक्ता १५२ ५०७
रागादीनामुदयमदयं
रागादीनां झगिति विगमाप्त १३२ ३४२
रागाद्यास्रवरोधतो निजधुरी १३१ ३४२ रागोदगारमहारसेन सकर्म ११२/२६७ धन बंध नवमिति निजैः १९६५३५
लोकः कर्म ततोऽस्तु सोऽस्तु घ १११ २६७ लोकः शाश्वत एक एक
१७६ ४६० १२४ ३२५ १३३ ३४४ १६३ ४२१ १६२ ४१६
१६५ ४२६
भग्नाः कर्मन यावलंबनपरा ज्ञान मजेत निर्भरममी सममेव लोका माऽकारममी स्पृशन्तु
२०५ ५६७ वर्णादिसामनयमिदं विदंतू