SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ एकस्य दुश्यो न तथा परस्य एकस्य माना न तथा परस्य एकस्य निश्यो न खथा परस्य एकस्य बद्री न तथा परस्थ एकस्य भातो न तथा परस्य एकस्य भावो न तथा परस्य एकस्य भोक्ता न तथा परस्य एकस्य मूढो न तथा परस्य एकस्य रवतो न तथा परस्य एकस्य वस्तुन इहान्यतरेण सार्धं एकस्य वाच्यो न तथा परस्य एकस्य वेधो न तथा परस्य एकस्य सांतो न तथा परस्य एकस्य सूक्ष्मो न तथा परस्य एकस्य हेतुर्न म तथा परस्य एको दूरास्यजति मंदिरां ब्राह्मणत्वा एको मोक्षपयो य एष एवं शामस्य बुद्धस्य देह एव न एष नयनो नित्यमात्मा सिद्धि एव हि वेदना मदवसं फ कथमपि समुपात्तत्रित्वमध्येकताया कथमपि हि लभते भेदनिशानमूला कर्ता कर्ता वति न यथा कर्ता कर्मणि नास्ति नास्ति नियतं कर्तारं स्वफलेन यत्किम बलात् तुर्वेदयितुश्च युक्तिमतो कस्वं न स्वभावोऽस्य पितो कर्म सर्वमपि सर्वविदो कमेव प्रतिक्यं कर्तृ हल: काय स्नपयंति के दमादिशो कार्यत्वादकृतं न कर्म कृतकारितानुमनने स्वि क्लिश्यतां स्वयमेव दुष्कर तरं कुभाभिधानेऽपि भक्तिव्याप्तसर्वस्वचारो गायासूवी मा.सं. पू.सं. ८७ २६० ८५ २५६ ८३२५९ ७. १० ८ २६० ८०२५६ ७५ २५८ ७१ २५७ ७२ २५७ २० ५७ २१ ६० ६१ २६८ ६८ २६७ मिरमिति नवहत्यच्छन्नमुन्नी मान विस्वभाव भरभावितभावा चंद्रप्यं जपतां च दधतोः १५२ ४०० २०६ ५७२ जानाति यः स न करोति जीवः करोति यदि पुद्गलकर्म जीवाजीव विवेक पुष्कलदशा जीवादजीवमिति लक्षणतो २०१५५१ टोत्कीर्णस्वरसनितिज्ञान ८४ २५६ २६० ८२ २५६ ७७ २५८ ७६ २५८ १०१ २६९ २४० ६५३ २३८ ६४६ १५ ५१ १५६४०५ さ श तज्ञानस्यैव सामर्थ्यं विरागस्य तथापि न निरर्गल परिसुमिष्यते तद कर्म शुभाशुभदतो येन फलं स कर्म कुरुते त्यत्याशुद्धिविधामि तत्किल त्यजतु जगदिदानीं मोह व दर्शनज्ञानचारित्रत्रधारना दर्शनज्ञानचारि स्वित्वादेकस्वतः दर्शनज्ञानचारिस्त्रिभिः दूरं भूरिविकल्पजालगहने द्रव्पलिंगममका रमीलित द्विधा कृत्य प्रज्ञाककचदलनाद् 容 धीरोदारमहिम्न्यनादिनिधने न १६४ ५२६ १०३ २७८ २०४५५६ न कर्मबहुलं जगन्न चलनात्मक न जातु रागादिनिमित्तभाव परिणाम एक किल ननु २४ ६८ नमः समयसाराय २०३ ५५५ न हि विदधति बद्धस्पृष्टभावादयो २२५ ६१६ नाइनुले विषयसेवनेऽपि यः स्वं १४२ ३६८ नास्ति सर्वोऽपि संबंध: ४० १३८ निजमहिमरतानां भेदविज्ञानशवस्या नित्यमविकार सुस्थितसर्वाङ्ग निर्वस्ते येन यत्र किंचित् ३६ ११३ fet. ग.सं. पू.सं. ८ ४० ६२ २६३ १२६ ३३० १६७ ४३० ६३ २२३ ३३ ९५ ४३ १४१ १६१ ४०८ १३४ १४० १६६ ४२६ १०० २६६ १५३ ४०२ १६१ ५२४ २२ ६३ २३६ ६५१ -१६ ५४ १७ ૪ ६४ २६५ २४३ ६५६ १५० ४६२ १२३ ३२४ १६४ ४२५ १७५ ४७० २११५७८ १ १ ११ ४७ १३५ ३५१ २०० ५.४६ १२० ३३५ २६ १४७. ३८ १३५ ...
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy