________________
एकस्य दुश्यो न तथा परस्य
एकस्य माना न तथा परस्य एकस्य निश्यो न खथा परस्य
एकस्य बद्री न तथा परस्थ एकस्य भातो न तथा परस्य एकस्य भावो न तथा परस्य
एकस्य भोक्ता न तथा परस्य
एकस्य मूढो न तथा परस्य एकस्य रवतो न तथा परस्य एकस्य वस्तुन इहान्यतरेण सार्धं एकस्य वाच्यो न तथा परस्य एकस्य वेधो न तथा परस्य एकस्य सांतो न तथा परस्य एकस्य सूक्ष्मो न तथा परस्य
एकस्य हेतुर्न म तथा परस्य
एको दूरास्यजति मंदिरां ब्राह्मणत्वा
एको मोक्षपयो य एष
एवं शामस्य बुद्धस्य देह एव न एष नयनो नित्यमात्मा सिद्धि एव हि वेदना मदवसं
फ
कथमपि समुपात्तत्रित्वमध्येकताया कथमपि हि लभते भेदनिशानमूला कर्ता कर्ता वति न यथा कर्ता कर्मणि नास्ति नास्ति नियतं
कर्तारं स्वफलेन यत्किम बलात् तुर्वेदयितुश्च युक्तिमतो कस्वं न स्वभावोऽस्य पितो कर्म सर्वमपि सर्वविदो
कमेव प्रतिक्यं कर्तृ हल: काय स्नपयंति के दमादिशो
कार्यत्वादकृतं न कर्म कृतकारितानुमनने स्वि क्लिश्यतां स्वयमेव दुष्कर तरं
कुभाभिधानेऽपि
भक्तिव्याप्तसर्वस्वचारो
गायासूवी
मा.सं. पू.सं.
८७ २६०
८५ २५६ ८३२५९
७. १०
८ २६०
८०२५६ ७५ २५८
७१ २५७
७२ २५७
२० ५७
२१ ६०
६१ २६८
६८ २६७
मिरमिति नवहत्यच्छन्नमुन्नी मान विस्वभाव भरभावितभावा चंद्रप्यं जपतां च दधतोः
१५२ ४००
२०६ ५७२
जानाति यः स न करोति
जीवः करोति यदि पुद्गलकर्म
जीवाजीव विवेक पुष्कलदशा
जीवादजीवमिति लक्षणतो
२०१५५१ टोत्कीर्णस्वरसनितिज्ञान
८४ २५६
२६०
८२ २५६
७७ २५८
७६ २५८
१०१ २६९
२४० ६५३
२३८ ६४६
१५ ५१ १५६४०५
さ
श
तज्ञानस्यैव सामर्थ्यं विरागस्य तथापि न निरर्गल परिसुमिष्यते
तद कर्म शुभाशुभदतो
येन फलं स कर्म कुरुते त्यत्याशुद्धिविधामि तत्किल त्यजतु जगदिदानीं मोह
व
दर्शनज्ञानचारित्रत्रधारना दर्शनज्ञानचारि स्वित्वादेकस्वतः दर्शनज्ञानचारिस्त्रिभिः
दूरं भूरिविकल्पजालगहने द्रव्पलिंगममका रमीलित
द्विधा कृत्य प्रज्ञाककचदलनाद्
容
धीरोदारमहिम्न्यनादिनिधने
न
१६४ ५२६
१०३ २७८ २०४५५६
न कर्मबहुलं जगन्न चलनात्मक न जातु रागादिनिमित्तभाव परिणाम एक किल ननु
२४ ६८
नमः समयसाराय
२०३ ५५५
न हि विदधति बद्धस्पृष्टभावादयो
२२५ ६१६ नाइनुले विषयसेवनेऽपि यः स्वं
१४२ ३६८
नास्ति सर्वोऽपि संबंध:
४० १३८ निजमहिमरतानां भेदविज्ञानशवस्या
नित्यमविकार सुस्थितसर्वाङ्ग निर्वस्ते येन यत्र किंचित्
३६ ११३
fet.
ग.सं. पू.सं.
८
४०
६२ २६३
१२६ ३३०
१६७ ४३०
६३ २२३
३३ ९५
४३ १४१
१६१ ४०८
१३४ १४०
१६६ ४२६
१०० २६६
१५३ ४०२ १६१ ५२४
२२ ६३
२३६ ६५१
-१६ ५४
१७ ૪
६४ २६५
२४३ ६५६
१५० ४६२
१२३ ३२४
१६४ ४२५
१७५ ४७०
२११५७८
१ १
११ ४७
१३५ ३५१
२०० ५.४६
१२० ३३५
२६ १४७.
३८ १३५ ...