________________
सर्व विशुद्धज्ञानाधिकार ६३६ शास्त्रं ज्ञानं न भवति यस्माच्छास्त्रं न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यच्छास्त्र जिना विदति ॥ ३६० ।। शब्दो ज्ञानं न भवति यस्माच्छन्दो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं शब्दं जिना विदति ॥३६२॥ रूपं ज्ञानं न भवति यस्माद्रूपं न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यद्रूपं जिना विदंति ॥३६२॥ वर्णो ज्ञानं न भवति यस्माद्वर्णो न जानाति किचित् । तस्मादन्यज्ज्ञानमन्यं वर्णं जिना विदति ॥ ३६३|| गंध ज्ञानं न भवति यस्माद्गंधो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं गंध जिना विदेति ॥ ३९४॥ न रसस्तु भवति ज्ञानं यस्मात्तु रसो न जानाति किचित् । तस्मादन्यज्ज्ञानं रसं चान्यं जिना विदति ||३५|| स्पर्शो न भवति ज्ञानं यस्मात्स्पर्शो न जानाति किचित् । तस्मादन्यज्ज्ञानमन्यं स्पर्श जिना विदति ॥ ३६६ ॥ कर्म ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यत्कर्म जिना विदन्ति ॥ ३६७॥ धर्मो ज्ञानं व भवति यस्माद्धर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं धर्म जिना विदन्ति ॥ ३६८ ॥ ज्ञानमधर्मो न भवति यस्मादधर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यमधर्म जिना विदन्ति ||३६|| कालो ज्ञानं न भवति यस्मात्कालो न जानाति किंचित् । तस्मादन्यद् ज्ञानमन्यं कालं जिना विदंति || ४०० ॥ आकाशनाप न ज्ञायं यस्मादका न जानाति किमि । तस्मादाकाशमन्यदन्यज्ज्ञानं जिना विदति ॥४०१ ॥ नाध्यवसानं ज्ञानमध्यवसानमचेतनं यस्मात् । तस्मादन्यज्ज्ञानमध्वसानं तथान्यत् यस्माज्जानाति नित्यं तस्माज्जीवस्तु शायको ज्ञानी । ज्ञानं च ज्ञायकादव्यतिरिक्तं मन्तव्यं ॥ ४०३ ॥ ज्ञानं सम्यग्दृष्टि तु संयमं सूत्रमंगपूर्वगतं । धर्माधर्मं व तथा प्रवज्यामभ्युपयांति बुधाः || ४०४|| न श्रुतं ज्ञानमचेतनत्वात् ततो ज्ञानश्रुतयोर्व्यतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञान शब्दयोव्यतिरेकः । न रूपं ज्ञानमचेतनत्वात् ततो ज्ञानरूपयोर्व्यतिरेकः । न वर्णो ज्ञानमचेतनत्वात् ततो ज्ञानवर्णयोर्व्यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयोर्व्यतिरेकः । न ज्ञाने अदादि, मन ज्ञाने, अभि उप या प्रापणे । पदविवरण- सत्थं शास्त्र - प्रथमा एकवचन । गाणं ज्ञानंप्रथमा एक० । ण न - अव्यय । हवइ भवति - वर्तमान लट् अन्य पुरुष एकवचन क्रिया । जम्हा यस्मात् -
॥ ४०२ ॥
को अन्य [ धर्मं श्रन्यं] धर्मको अन्य [विन्ति ] कहते हैं । [ अधर्मः ज्ञानं न भवति ] श्रधर्मद्रव्य ज्ञान नहीं है [ यस्मात्] क्योंकि [श्रधर्मः किंचित् न जानाति ] अधमं कुछ जानता नहीं [तस्मात् ] इस कारण [जिना: ] जिनदेव [ज्ञानं अन्यत् ] ज्ञानको अन्य व [प्रथमं श्रन्यं ] श्रधर्मको अन्य [विति ] कहते हैं । [ काल: ज्ञानं न भवति ] काल ज्ञान नहीं है [ यस्मात् ] क्योंकि [ कालः किंचित् न जानाति ] काल कुछ जानता नहीं [तस्माद] इस कारण [जिना: ] जिनदेव [ज्ञानं अन्यत् ] ज्ञानको अन्य व [ कालं अभ्यं ] कालको अन्य प्रपि ज्ञानं न ] आकाश भी ज्ञान नहीं है [ यस्मात्] क्योंकि श्राकाश कुछ जानता नहीं [तस्मात् ] इस कारण [जिनाः ] जिनदेव [ ज्ञानं अन्यत् ] ज्ञानकी अन्य [ श्राकाशं श्रन्यत् ] श्राकाशको अन्य [ विदन्ति ] कहते हैं । [तथा] उसो प्रकार [मध्यवसानं ज्ञानं नं] म्रध्यवसान ज्ञान नहीं है [ यस्मात् ] क्योंकि [श्रध्यवसानं ] श्रध्यवसान [प्रचेनं] अचेतन है [ तस्मात् ] इस कारण [ जिमाः ] जिनदेव [ ज्ञानं अन्यत् ] ज्ञानको अन्य व
[
विदन्ति ] कहते हैं । [ श्राकाशं [आकाशं किचित् न जानाति ]