________________
सर्वविशुद्धशानाधिकार
६२५ समनुज्ञास्यामि वाचा चेति ।२५। न करिष्यामि न कारयिष्यामि कायेन चेति ।२६। न करिध्यामि न कुर्वतमप्यन्य समनज्ञास्यामि कायेन ति ।२७। न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि कायेन चेति ।२८। न करिष्यामि मनसा च वाचा च कायेन चेति ।२६। न कारयिष्यामि मनसा च वाचा च कायेन चेति ।३। न कुर्वतमप्यन्यं समनुज्ञास्यामि मनमा च वाचा व कायेन चेति ।३११ न करिष्यामि मनसा च वाचा चेति ।३२. न कारयिष्यामि मनसा च वाचा चेति ।३३। न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ।३४। न करिष्यामि मनसा च कायेन चेति ।३५। न कारयिष्यामि मनसा च कायेन चेति ।३६। न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ।३७। न करिष्यामि वाचा व कायेन चेति ।३८] न कारयिष्यामि वाचा च कायेन चेति ।३६। न कुर्वन्तमप्यन्यं समनुशास्यामि वाचा च कायेन चेति १४०। न करिष्यामि मनसा चेति ।४१५ न कारयिष्यामि मनसा चेति ।४ । न कुर्वतमप्यत्यं समनुज्ञास्यामि मनसा चेति ।४३। न करिष्यामि वाचा नेति ॥४४॥ न कारयिष्यामि वाचा चेति ।४५। न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति ।४६। न करिष्यामि कायेन चेति ।४७। न कारयिष्यामि कायेन चेति ।४८। न कुर्वतमप्यन्यं समनुज्ञास्यामि कायेन चेति ।४६। प्रत्याख्याय दी हिनीया पतन । टुबमास दुःखस्प-लाडी एकवचन । अट्टविहं अष्टविध-द्वितीया एकचवन । करूगा, न अन्य करते हुयेका अनुमोदन करूगा ।२४। वचनसे मैं न तो कराऊँमा, न अन्य करते हुयेका अनुमोदन करूगा ।२५। कायसे मैं न तो करूंगा, न कराऊँगा १२६। कायसे मैं न तो करूंगा, न अन्य करते हुएका अनुमोदन करूगा ।२७। कायसे मैं न तो कराऊंगा, न अन्य करते हुये का अनुमोदन करूगा ।२८। मनसे, वचनसे तथा कायसे मैं न करूंगा ।२६ । मन से, वचनसे तथा कायसे न कराऊंगा ।३०। मनसे, वचनसे तथा कायसे मैं न अन्य करते हुयेका अनुमोदन करूंगा ।३१। मनसे तथा वचनसे मैं न तो करूंगा ।३२१ मनसे तथा वचनसे मैं न कराऊंगा ।३३। मनसे तथा वचनसे मैं न अन्य करते हुयेका अनुमोदन करूगा ।३४। मनसे तथा कायसे में न करूंगा ।३५१ मनसे तथा कायसे मैं न कराऊँमा ।३६। मनसे तथा कायसे मैं न अन्य करते हुएका अनुमोदन करूंगा।३७। वचनसे तथा कायसे न करूगा ।३८। वचनसे तथा कायसे मैं न कराऊंगा ।३६। वचनसे तथा कायसे मैं न अन्य करते हुये का अनुमोदन करूगा ।४० मनसे मैं न करूंगा ।४१। मनसे मैं न कराऊंगा ।४२। मनसे मैं न अत्य करते हुयेका अनुमोदन करूगा । ४३। वचनसे मैं न तो करूगा ।४४। वचनसे में न कराऊँगा ।४५॥ वचनसे मैं न अन्य करते हुयेका अनुमोदन करूंगा ।४६। कायसे मैं न तो करूगा !४७। कायसे मैं न कराऊँगा ।४। कायसे मैं न अन्य करते हुएका अनुमोदन करूगा ।४६। (इस