________________
६२४
समयसार
ध्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि कायेन चेति ।। न करिष्यामि न कारयिष्यामि मनसा च वाचा च कायेन चेति ।८। न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञा. स्यामि मनसा च वाचा ध कायेन चेति ।। न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा च कायेन चैति । १०। न करिष्यामि न कारयिष्यामि मनसा च वाचा चेति १११॥ न करिष्यामि न कुर्वन्तमप्यन्ये समनुज्ञास्यामि मनसा च वाचा चेति ।१२। न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ।१३। न करिष्यामि न कारयिध्यामि मनसा च कायेन चेति ।१४। न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ।१५। न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन वेति १६॥ न करिष्यामि न कारयिष्यामि वाचा च कायेन चेति ।१७। न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा च कायेन चेति ।१८। न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाया च कायेन चेति ।१६। न करिष्यामि न कारयिष्यामि मनसा चेति 1२०। न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा चेति ।२१। न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा चेति ।२२। न करिष्यामि न कारयिष्यामि वाचा चेति ।२३। न करि
यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति ।२४। न कारयिष्यामि न कुर्वतमप्यन्यं पुनः अव्यय । वि अपि-अव्यय । कुणदि करोति बंधइ बध्नाति-वर्तमान लट् अन्य पुरुष एकवचन । वीयं न अन्य करते हुयेका अनुमोदन करूंगा ७। मनसे, वचनसे तथा कायसे में न तो करूगा, न कराऊँगा ।। मनसे, वचनसे तथा कारसे में न तो करूंगा, न अन्य करते हुएका अनुमोदन करूगा 18 । मनसे, वचनसे, कायसे मैं न तो कराऊंगा, न अन्य करते हुयेका अनुमोदन करूंगा ।१०। मनसे तथा वचनसे मैं न तो करूंगा, न कराऊंगा।११॥ मनसे व वचनसे मैं न तो करूगा, न अन्य करते हुयेका अनुमोदन करूंगा ।१२। मनसे तथा वचनसे मैं न तो कराऊंगा, न अन्य करते हुयेका अनुमोदन करूगा ।१३। मनसे व कायसे मैं न तो करूंगा, न कराऊंगा ।१४। मनसे तथा कार्यसे में न तो करूंगा, न अन्य करते हुयेका अनुमोदन करूमा ।१५। मन से, कायसे में न तो कराऊंगा, न अत्य करते हुयेका अनुमोदन करूगा ।१६। वचनसे तथा कायसे मैं न तो करूंगा, न कराऊंगा ।१७। मैं वचनसे तथा कायसे न तो करूंगा, न अन्य करते हुयेका अनुमोदन करूमा ११०१ वचनसे तथा कायसे न तो कराऊंगा, न अन्य करते हुये का अनुमोदन करूगा ।१६। मनसे मैं न तो करूंगा, न कराऊँगा ।२०। मनसे मैं न तो करूंगा, न अन्य करते हुयेका अनुमोदन करूगा ।२१। मैं मनसे न तो कराऊँगा, न अन्य करते हुयेका अनुमोदन करूगा ।२२। वचनसे मैं न तो करूंगा, न कराऊँगा ।२३। बचनसे मैं न तो