SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ६२२ समयसार कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ।२२१ न करोमि न कारयामि बाचा चेति ।।३। न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति १२४। न कारयामि न कुर्वतमप्यन्यं समनुजानामि चाचा चेति ।२५। न करोमि न कारयामि कायेन चेति ।२६॥ न करोमि न कुर्वतमप्यन्य समनुजानामि कायेन चेति ।२७। न कारयामि ग कुर्वतमप्यन्यं समनुजानामि कायेन चेति ।२८। न करोमि मनसा च वाचा च कायेन चेति ।२६। न कारयामि मनसा च वाचा च कायेन चेति ।३०। न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति 1३१॥ न करोमि मनसा च वाचा चेति ॥३२॥ न कारयामि मनसा च वाचा चेति ।३३। न कुर्वतमप्यन्यं समनुजानामि मनसा च बाचा चेति ।३४। न करोमि मनसा च कायेन चेति ।३५। न कारयामि मनसा च कायेन चेति ॥३६॥ न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति ।३७१ न करोमि वाचा च कायेन चेति ।३८। न कारयामि वाचा व कायेन चेति 1३६। न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति :४० । न करोमि मनसा चेति ।४१॥ न कारयामि मनसा चेति ।४२। न कुर्वन्तमप्यन्यं समनुजानामि मनसा चेति ॥४३॥ न करोमि बाचा चेति 1४४। न कारयामि बाचा चेति ।४५। न कुर्वन्तमप्यन्यं समनुजानामि बाचा चेति प्रथमा एकवचन । कम्मफलं कर्मफलं-द्वितीया एकवचन । अप्पाणं आत्मानं-द्वितीया एक० । जो यः-प्रथमा हूं ॥२१॥ मनसे न मैं कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥२२॥ वचनसे न मैं करता हूं, न कराता हूं ॥२३॥ वचनसे न मैं करता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥२४॥ वषनसे न मैं कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥२५॥ कायसे न मैं करता हूं, न कराता हूं ॥२६॥ कायसे न मैं करता हूँ, न अन्य करते हुयेका अनुमोदन करता हूं ॥२७।। कायसे न मैं कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥२८॥ मनसे, वपनसे तथा कायसे न में करता हूं ॥२६। मनसे, वधनसे तथा कायसे न • मैं कराता हूं ॥३०॥ मैं मनसे, वचनसे सया कायसे अन्य करते हुयेका अनुमोदन नहीं करता ॥३१।। मनसे तथा वचनसे न मैं करता हूँ ॥३२।। मनसे तथा वचनसे न मैं कराता हूं ॥३३॥ मनसे तथा वचनसे न मैं अन्य करते हुयेका अनुमोदन करता हूं ।३४। मनसे तथा कायसे न मैं करता हूं।३५॥ मनसे तथा कायसे न मैं कराता हूं ।३६। मनसे तथा कायसे न मैं मन्य करते हुयेका अनुमोदन करता हूं ।३७ वचनसे तथा कायसे न मैं करता हूं ।३८) वचनसे तथा कायसे न मैं कराता हूँ ।३६। वचनसे. तथा कायसे न मैं अन्य करते हुयेका अनुमोदन करता हूँ।१०। मनसे न मैं करता हूं ॥४१॥ मनसे न मैं कराता हूं ।४२। मनसे न मैं अन्य करते हुयेका अनुमोदन करता हूं ।४३। वचनसे न में करता हूं।४४। वचनसे न में कराता
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy