SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सर्वविशुद्धज्ञानाधिकार कारयामि न कुर्वतमप्यन्य समनुजानामि वाचा च कायेन चेति ।४। न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति 1५न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि बाचा चेति ।६। न करोमि नं कारयामि न कुर्वन्तमप्यन्यं समनुजानामि कायेन चेति १७ न करोमि न कारयामि मनसा च वाचा च कायेन चेति 1८। न करोमि न कुर्वन्तमप्यन्य समनुजानामि मनसा च वाचा च कायेन चेति ।६। न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति ।१०। न करोमि न कारयामि मनसा च बाचा चेति ।११। न करोमि न कुर्वन्तमप्यन्यं समनुजानामि मनसा च वाचा चेति ।१२। नं कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति ।१३। न करोमि न कारयामि मनसा च काये चेति ।१४। न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति ।१५। न कारयामि न कुर्वन्तमप्यन्यं समनुजानामि मनसा च कायेन चेति ।१६। न करोमि न कारयामि वाचा च कायेन चेति ।१७1 न करोमि न कुर्वतमप्यन्यं समनुजानामि बाचा च कायेन चेति ।१८। न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ।१६। न करोमि न कारयामि मनसा चेति ।२०१ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ।२१। न मूसधातु-हुकुत्र करणे, बन्ध बन्धने, मन ज्ञाने दिवादि, भू सत्तायां । पदविवरण–वेदतो बेदयमानः-- अन्य करते हुये का अनुमोदन करता हूं। मैं वचनोरमा, न कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं।६।। मैं कायसे न तो करता हूं, न कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ।।७।। मैं मनसे, बचनसे तया कायसे में करता हूँ, न कराता हूं ॥११॥ मनसे, वचनसे तथा कायसे न तो मैं करता हूं, न अन्य करते हुयेका अनुमो. दन करता हूं ॥६॥ मनसे, वचनसे तथा कायसे न मैं कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥१०॥ मनसे तथा वचनसे न मैं करता हूं, न कराता हूं ॥११॥ मनसे तथा वचनसे न मैं करता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥१२॥ मनसे तथा वचनसे न तो मैं कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥१३॥ मनसे तथा कायसे न मैं करता हूं, न कराता हूँ ॥१४॥ मनसे तथा कायसे न मैं करता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥१५॥ मनसे तथा कायसे न मैं कराता हूं, न अन्य करते हुयेका अनु. मोदन करता हूं ॥१६॥ वधानसे तथा कायसे न मैं करता हूं, न कराता हूं ॥१७॥ बचनसे तथा कायसे न मैं करता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥१८॥ वचनसे तथा कायसे न मैं कराता हूं, न अन्य करते हुयेका अनुमोदन करता हूं ॥१६॥ मनसे न तो मैं करता हूं, न कराता हूं ॥२०॥ मनसे न मैं करता हूं, न अन्य करते हुयेका अनुमोदन करता
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy