SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सर्वविशुद्धज्ञानाधिकार परिणामेनोल्पद्यमानमात्मनः स्वभावेन श्वेतयतीति व्यवहियते । तथा चेतषितापि ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभाव: स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो शानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेनापोहतीति व्यवह्रियते । एवमयमात्मनो ज्ञानदर्शनचारित्रपर्यायापरं निश्चयव्यवहारप्रकारः । एवमेवान्येषां सर्वेषामपि पर्यायाणां द्रष्टव्यः ।। शुद्धद्रयनिरूपणाप्तिमतेस्तत्त्व समुत्पश्यतो नकद्रव्यगतं चकास्ति किमपि द्रव्यांतरं जातुचित् । ज्ञानं ज्ञेयमवैति यत्तु तदयं शुदस्वभावोदयः किं द्रव्यांतरचुंबनाकुलधियस्तत्त्वाचव्यवंते जनाः ॥२१५॥ शुद्धद्रव्यस्वरसभवनाकि स्वभावस्य शेष मन्यद्रव्यं भवति यदि वा तस्य कि स्यात्स्वभावः । ज्योत्स्नारूपं स्नपयति भुवं नैव तस्यास्ति भूमिनि ज्ञेयं कलयति सदा ज्ञेयमस्यास्ति नैव ॥२१६। रागद्वेषद्वयमुदयते तावदेतन्न यावद् ज्ञानं ज्ञानं भवति न पुनर्णोधतो याति बोध्यं । ज्ञानं ज्ञानं भवतु तदिदं न्यकृताज्ञानभाव भावाभावो भवति तिरयन्येन पूर्णस्वभावः ।।२१७।। ।। ३५६. भणित:-प्रथमा एक कृदन्त । अण्णेसु अन्येषु-सप्तमी बहु० । पज्जएसु पर्यायेषु-सप्तमी बहु० । एमेव एवमेव एवं एव-अव्यय । णायवो ज्ञातव्य:-प्रथमा एकवचन कृदन्त क्रिया ।। ३५६-३६५ ।। ११- प्रात्मा परद्रव्य परिग्रहको व्यवहारसे त्यागता है, किन्तु वह त्याज्य पदार्थसे तन्मय नहीं होता। १२-प्रात्मा परद्रव्यका श्रद्धाता है, किन्तु वह श्रद्धेय पदार्थ से तन्मय नहीं होता । १३-मात्माके सभी गुण पर्यायोंकी आत्मासे अनन्यता है, परसे नहीं । १४-मैंने भोजन भोगा, घर बनाया, घर छोड़ा प्रादि यह सब व्यवहारसे कहा जाता है । १५- वास्तवमें तो इसने अपने रागादि परिणामको ही भोगा, रागादि परिणामको हो किया, रागादि परिणामको हो छोड़ा । १६-- प्रश्न-यदि व्यवहारसे परद्रव्यका जानना है तब तो निश्चयसे कोई सर्वज्ञ नहीं हो सकता ? १४- उत्तर--सर्वपरद्रव्यविषयक जानना हो रहा प्रभुके, इस कारण सर्वज्ञता में कोई संदेह नहीं, किन्तु सर्वको जानकर भी प्रभु सर्व परपदार्थोंमें तन्मय नहीं होते, अतः प्रभुकों सर्वज्ञ व्यवहारसे कहा गया है। सिद्धान्त- १- परपदार्थविषयक ज्ञान प्रादि होनेपर परद्रव्यका शाता आदि व्यवहारसे कहा गया है । २- ज्ञानादि परिणमन स्वयंमें स्वयंकी परिणतिसे होने के कारण स्वज्ञाता प्रादि वास्तवमें कहा गया है । ३- स्वयं सहन परिपूर्ण आत्मा अनिर्वचनीय होनेके कारण सर्व भेदोंसे प्रतीत है।
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy