SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ सर्वविशुद्धज्ञानाधिकार परको श्वेत करे, सेटिका वहां स्वकीय प्रकृतीसे । 1 परको सरधाने, सम्यग्दृष्टी स्वभाव हि से ।। ३६४ ।। यौं व्यवहार विनिश्चय, दर्शन ज्ञान चारित्रमें जानो । ऐसा ही अन्य सफल, पर्यायोंमें भि नय जानो ॥ ३६५॥ यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा ज्ञायकस्तु न परस्य ज्ञायको ज्ञायकः स तु ॥ यथा सेटिका 'तुन परस्थ सेटिका सेटिका च सा भवति । तथा दर्शकस्तु न परस्य दर्शको दर्शकः स तु ।। यथा टिका तु न परस्य सेटिका सेटिका च सा भवति । तथा संयतस्तु न परस्य संयतः संयतः स तु ॥ यथा टिका तु न परस्य सेटिका सेटिका च सा भवति । तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु ॥ एवं तु निश्चयनयस्थ व भाषितं ज्ञानदर्शनचरित्रे । शृणु व्यवहारनयस्य च वक्तव्यं तस्य समासेन || यथा परद्रव्यं सेटयति खलु सेटिकात्मनः स्वभावेन । तथा परद्रव्यं जानाति ज्ञातापि स्वकेन भावेन ॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति ज्ञातापि स्वकेन भावेन ॥ は यया परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन |! वथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धत्ते ज्ञातापि स्वकेन भावेन || एवं व्यवहारस्य तु विनिश्चयो ज्ञानदर्शनचरित्रे । भणितोऽन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः ॥ सेटिका तावच्छ्रवेत गुणनिर्भरस्वभावं द्रव्यं । तस्य तु व्यवहारेण श्वत्यं कुड्यादिपरद्रव्यं । प्रथात्र कुड्यादेः परद्रव्यस्य श्र्वत्थस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति तदुप्रातिपदिक - यथा, सेटिका, तु न पर, च, तत्, तथा, सायक, दर्शक, संयत, दर्शन, एवं, तु, निश्चयनय, भाषित, ज्ञानदर्शनचरित्र, व्यवहारनय, वक्तव्य, तत्, समास, ज्ञातृ, अपि स्वक, भाव, परद्रव्य, आत्मन, है [ तथा ] उसी प्रकार [जीवः प्रपि स्वकेन भावेन परद्रव्यं पश्यति ] जीव भी अपने स्वभाव से परद्रव्यकी देखता है [ यथा] जैसे [सेटिका भ्रात्मनः स्वभावेन परद्रव्यं सेटयति ] सफेदी अपने स्वभावसे द्रव्यको सफेद करती है [ तथा ] उसी प्रकार [ज्ञाता अपि स्वकेन भावेन परब्रव्यं सेटयति ] ज्ञानी भी अपने स्वभावसे परद्रव्यको छोड़ता है [ यथा] जैसे [सेटिका श्रात्मनः स्वभावेन परद्रव्यं सेटयति] सफेदी अपने स्वभावसे परद्रव्यको सफेद करती है [ तथा ] उसी प्रकार [सम्यग्दृष्टिः स्वभावेन परद्रव्यं श्रद्धते] सम्यग्दृष्टि अपने स्वभावसे परद्रव्यको श्रद्धा करता है [ एवं तु] इस प्रकार [ज्ञानदर्शनचरित्रे ] ज्ञान, दर्शन और चारित्र में [व्यव हारनयस्य विनिश्चयः ] व्यवहारनयका निर्णय [भरितः ] कहा गया है [ एवं अन्येषु पर्यायेषु श्रपि ज्ञातव्यः ] इसी प्रकार अन्य पर्यायोंमें भी जानना चाहिये । तात्पर्य - आत्मा स्वयंमें अपने उपयोग परिणामरूप परिणमता है यह निश्चयनयका सिद्धान्त है और उपयोग के विषयभूत पदार्थ के प्रति श्रात्माका कर्तृत्व बताना व्यवहारनयका विनिश्चय है । : ५८३
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy