SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ समयसार यथा शिल्पिकरशु कम करोति न च स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति न च तन्मयो भवति । यथा शिल्पिकस्तु करणः करोलि न स तन्मयो भवति । तथा जीवः करणः करोति न च तन्मयो भवति । यथा शिल्पिकरतु करणानि गुल्लाति न स तु तन्मयो भवति, तथा जीवः करणानि तु गृहाति न च तन्मयो। यया शिल्पिकः कर्मफलं भुत्ते न च स तु तन्मयो भवति । तथा जीवः कर्मफलं भुक्ते न च तन्मयो भवति । एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥३५३।। यथा शिल्पिकस्तु चेष्टा करोति भवति च तथानन्यस्तस्याः तथा जीवोपि च कर्म करोति भवति चानन्यस्तस्मात् यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति । ततः स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ।।३५५।। यथा खलु शिल्पी सुवर्णकारादिः कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति । हस्तकुट्टकादिभिः परद्रव्यपरिणामात्मकः करणः करोति । हस्तकुट्टकादीनि परद्रव्यपरिणामात्मकानि करणानि गृह्णाति । ग्रामादिपरद्रव्यपरिणामात्मकं कुंडलादिककर्मफलं भक्ते च । नत्वने. तु, कर्मन्, न, त्र, तत्, तु, तन्मय, तथा, जीव, अपि, त्र, कर्मन, न, च, तन्मय, यथा, शिल्पिक, तु, करण, कर्मफल, एवं, व्यवहार, बक्तव्य, दर्शत. समास, निश्चय, वचन, परिणामकृत. तु यत्, चेष्टा, अनन्य, तत्, नित्यदुःखित, लतः, अनन्य, चेप्टमान, दुःखिन्, जोव । मूलधातु--डुकृत्र करणे, भू सत्तायां, ग्रह उपादाने क यादि, भुज उपभोगे, चेष्ट' चेष्टायां स्वादि । पदविवरण-जह यथा उ तु ण न य च तह तथा तत्तो तथा जीवः] उसी तरह जीव भी [कर्मफलं] सुख दुःख अादि कर्मफलको [भुक्ते] भोगता है [च परन्तु [तन्मयो न भवति] उनसे तन्मय नहीं होता। [एवं तु] इस तरह तो [व्यवहारस्य दर्शनं] व्यवहारका मत [समासेन] सक्षेपसे [वक्तव्यं] कहने योग्य है [स] अब [निश्चयस्थ] निश्चयका [वचनं] वचन [शृणु] सुनो [यत्] जो कि [परिणामकृतं] अपने परिणामोंसे किया [भवति] होता है। [यथा] जैसे [शिल्पिकः तु] शिल्पी तो [चेष्टां करोति] अपने परिणामस्वरूप चेारूप कर्मको करता है [तथा च] और [तस्या अनन्यः] उस चेष्टासे भिन्न नहीं [भवति ] है, तन्मय है [तथा] उसी तरह [जोबोपि च] जीव भी [कर्म] अपने परिणामस्वरूप चेष्टारूप कर्मको [करोति] करता है [च और [तस्मात] उस चेष्टारूप कर्मस [अनन्यः भवति] अन्य नहीं है, तन्मय है। [यथा तु] जैसे [शिल्पिकः] शिल्पी (चेष्टां कुरिणः] चेष्टा करता हुमा [नित्यदुःखितो भवति] निरन्तर दुःखी होता है [] और [तस्मात्] उस दुःखसे [अनन्यः स्यात्] पृथक् नहीं है, तन्मय है [तथा] उसो नरह [जीवः] जीव भी चिष्टमानः दुग्गे] चेष्टा करता हुमा दुःखो होता है और दुःखसे अनन्य है। तात्पर्य-निश्चयसे जीव अपने परिणमनका हो कर्ता व अनुभविता है । टोकार्थ-जिस प्रकार निश्चयसे मुनार प्रादि शिल्पी कुण्डल आदि परद्रव्यके परि.
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy