________________
समयसार यथा शिल्पिकरशु कम करोति न च स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति न च तन्मयो भवति । यथा शिल्पिकस्तु करणः करोलि न स तन्मयो भवति । तथा जीवः करणः करोति न च तन्मयो भवति । यथा शिल्पिकरतु करणानि गुल्लाति न स तु तन्मयो भवति, तथा जीवः करणानि तु गृहाति न च तन्मयो। यया शिल्पिकः कर्मफलं भुत्ते न च स तु तन्मयो भवति । तथा जीवः कर्मफलं भुक्ते न च तन्मयो भवति । एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥३५३।। यथा शिल्पिकस्तु चेष्टा करोति भवति च तथानन्यस्तस्याः तथा जीवोपि च कर्म करोति भवति चानन्यस्तस्मात् यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति । ततः स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ।।३५५।।
यथा खलु शिल्पी सुवर्णकारादिः कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति । हस्तकुट्टकादिभिः परद्रव्यपरिणामात्मकः करणः करोति । हस्तकुट्टकादीनि परद्रव्यपरिणामात्मकानि करणानि गृह्णाति । ग्रामादिपरद्रव्यपरिणामात्मकं कुंडलादिककर्मफलं भक्ते च । नत्वने. तु, कर्मन्, न, त्र, तत्, तु, तन्मय, तथा, जीव, अपि, त्र, कर्मन, न, च, तन्मय, यथा, शिल्पिक, तु, करण, कर्मफल, एवं, व्यवहार, बक्तव्य, दर्शत. समास, निश्चय, वचन, परिणामकृत. तु यत्, चेष्टा, अनन्य, तत्, नित्यदुःखित, लतः, अनन्य, चेप्टमान, दुःखिन्, जोव । मूलधातु--डुकृत्र करणे, भू सत्तायां, ग्रह उपादाने क यादि, भुज उपभोगे, चेष्ट' चेष्टायां स्वादि । पदविवरण-जह यथा उ तु ण न य च तह तथा तत्तो
तथा जीवः] उसी तरह जीव भी [कर्मफलं] सुख दुःख अादि कर्मफलको [भुक्ते] भोगता है [च परन्तु [तन्मयो न भवति] उनसे तन्मय नहीं होता। [एवं तु] इस तरह तो [व्यवहारस्य दर्शनं] व्यवहारका मत [समासेन] सक्षेपसे [वक्तव्यं] कहने योग्य है [स] अब [निश्चयस्थ] निश्चयका [वचनं] वचन [शृणु] सुनो [यत्] जो कि [परिणामकृतं] अपने परिणामोंसे किया [भवति] होता है। [यथा] जैसे [शिल्पिकः तु] शिल्पी तो [चेष्टां करोति] अपने परिणामस्वरूप चेारूप कर्मको करता है [तथा च] और [तस्या अनन्यः] उस चेष्टासे भिन्न नहीं [भवति ] है, तन्मय है [तथा] उसी तरह [जोबोपि च] जीव भी [कर्म] अपने परिणामस्वरूप चेष्टारूप कर्मको [करोति] करता है [च और [तस्मात] उस चेष्टारूप कर्मस [अनन्यः भवति] अन्य नहीं है, तन्मय है। [यथा तु] जैसे [शिल्पिकः] शिल्पी (चेष्टां कुरिणः] चेष्टा करता हुमा [नित्यदुःखितो भवति] निरन्तर दुःखी होता है [] और [तस्मात्] उस दुःखसे [अनन्यः स्यात्] पृथक् नहीं है, तन्मय है [तथा] उसो नरह [जीवः] जीव भी चिष्टमानः दुग्गे] चेष्टा करता हुमा दुःखो होता है और दुःखसे अनन्य है।
तात्पर्य-निश्चयसे जीव अपने परिणमनका हो कर्ता व अनुभविता है । टोकार्थ-जिस प्रकार निश्चयसे मुनार प्रादि शिल्पी कुण्डल आदि परद्रव्यके परि.