________________
सर्वविशुद्धज्ञानाधिकार जीवका जीवरूपक, विस्तृत लोकपरिमाण तक जानो। उससे होन या अधिक, कैसे है कोई कर सकता ॥३४३॥ यदि ऐसा मानो यह, ज्ञायक निज ज्ञानभावसे है ही।
तो सिद्ध हुआ प्रात्मा, अपनेको पाप नहि करता ॥३४४॥ कर्मभिः सुखायते दुःखायते तथैव कर्मभिः। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽसंयमं चैव ॥ ३३३ ।। __ कर्मभिर्भ्राम्यते ऊर्वमघश्चापि तिर्यग्लोक च 1 कर्मभिश्चैव क्रियते शुभाशुभं यावत्किचित् ।। ३३४ ।
यस्मात् कर्म करोति कर्म ददाति कर्म हरतीति यत्किचित् । तस्मात्तु सर्वजीवा अकारका भवंत्यापन्नाः ।। पुरुषः स्यभिलाषी स्त्रीकर्म च पुरुषमभिलषति । एषाचार्यपरंपरागतेदृशी तु श्रुतिः ।। ३३६ ॥ तस्मान्न कोऽपि जीवोऽब्रह्मचारी त्वस्माकमुपदेशे। यस्मात्कर्म चैव हि कर्माभिलषतीति भणितं ॥ ३३७ ।। यस्माद्धति पर परेण हन्यते च सा प्रकृतिः । एतेनार्थेन किल भण्यते परघातनामेति ॥ ३३८ ।। तस्मान्न कोऽपि जीव उपघातकोऽस्त्यस्माकमुपदेशे । यस्मात्कर्म चैव हि कर्म हंतीति भणितं ।। ३३६ ॥ एवं सांख्योपदेशं ये तु प्ररूपयंतीदशं श्रमणा: । तेषां प्रकृतिः करोस्यात्मानइचाकारकाः सर्वे ॥ ३४० ।। अथवा मन्यसे ममात्मात्मानमात्मनः करोति । एप मिथ्यास्वभावस्तवैसज्जानतः ।। ३४१ ।। आत्मा नित्योऽसंख्येयप्रदेशो दर्शितस्तु समये। नापि स शक्यते ततो हीनोऽधिकश्च कतु यत् ।। ३४२ ।। जीवस्य जीवरूपं विस्तरतो जानीहि लोकमानं खलु । ततः स कि हीनोऽधिको बा कथं करोति द्रव्यं ।। ३४३ ।। अथ ज्ञायकस्तु भावो ज्ञानस्वभावेन तिष्ठतीति मतं । तस्मान्नाप्यात्मात्मानं तु स्वयमात्मनः करोति ।।३४४।।
कर्मेवामानमज्ञानिनं करोति ज्ञानावरणाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मव ज्ञानिनं करोति झानावरणाख्यकर्मक्षयोपशममंतरेण तदनुपपत्तेः । कमव स्वापयति निद्राख्यकर्मोदयमंत
तु, अज्ञानिन्, ज्ञानिन्, तथा, एव, च, मिथ्यात्व, असंयम, ऊर्व, अधः, तिर्यम्लोक, शुभाशुभ, यावत्, किंचित्, यत्, तत्, सर्वजीव, अकारक, आपन्न, पुरुष, स्थ्यभिलाषिन, स्त्रीकर्मन्, पुरुष, एतत्, आचार्यपरम्परागता, ईदृशी, श्रुति, तत्, न, किम्, अपि, जीव, अब्रह्मचारिन्, तु, अस्मद्, उपदेश, यत्, भणित, पर, तत्, प्रकृति, एतत, अर्थ, किल, परघातनामन्, इति, उपघातक, सांख्योपदेश. यत्, ईदृश, श्रमण, तत्, प्रकृति, आत्मन्, च, अकारक, सर्व, अथवा, अस्मद्, आत्मन्, एतत्, मिथ्यास्वभाव, युष्मद, एतत्, जानत्, आत्मन्, नित्य, असंख्येयप्रदेश, दर्शित, तु, समय, न, अपि, तत्, ततः, हीन, अधिक, जीवरूप, विस्तरतः, [प्रात्मनः] अपने [प्रात्मानं] प्रात्माको करोति] करता है, ऐसा कर्तापनका पक्ष मानो तो [तज्जानतः] ऐसे जानते हुए [तवैव] तेरा [एषः] यह [मिथ्यास्वभावः तु] मिथ्यास्वभाव है [यत् ] क्योंकि [समये] सिद्धान्तमें [प्रात्मा आत्मा [नित्यः] नित्य [असंख्येयप्रदेशः] असंख्यातप्रदेशी [दशितः कहा गया है [तत: उससे [सः] वह होनः च अधिकः कतु] होन और अधिक किया जानेके लिये [नापि शक्यते] शक्य नहीं है [विस्तरतः] और विस्तार अपेक्षासे भी [जीवस्य जीवरूप] जीवका जीवरूप [खलु] निश्चयतः लोकमानं] लोकमात्र [जानीहि] जानो [तप्तः] उस परिमाणसे [किं] क्या सः] वह [होनोऽधिकः धा] होन