________________
कथमयमध्यवसायोऽज्ञानमिति वेद-
बन्धाधिकार
कम्मोदएण जीवा दुक्खिदसु हिदा हवंति जदि सव्वे | कम्मं च ण देसि तुमं दुक्खिदसुहिदा कहं क्या ते ॥ २५४॥ कम्मोदएण जीवा दुक्खिदसुहिदा हवंदि जदि सव्वे | कम्मं चादिति तुहं कदोसि कह दक्खिदो तेहिं ॥ २५५ ॥ कम्मोदएण जीवा दुक्खिदसुदा हवंति जदि सब्वे । कम्मं चणदिति तुहं कह तं सुहिदो कदो तेहिं ॥ २५६ ॥
कर्म उदय से प्राणी, स्वयं हि होते सुखी दुखी उनको । कर्म न दे सकते तुम, सुखी दुःखी फिर किये कैसे ॥ २५४॥ कर्म उदयसे प्रारणी, स्वयं हि होते सुखी दुखो तुमको | कर्म दिया नहिं जाता, उनसे फिर दुख मिले कैसे ।। २५५ || कर्म उदय से प्रारणी, स्वयं हि होते सुखी दुखी तुमको | कर्म दिया नहिं जाता, उनसे फिर सुख मिले कैसे ॥ २५६ ॥ कर्मोदयेन जीवा दुःखितसुखिता भवंति यदि सर्वे कर्मोदयेन जीवा दुःखितसुखिता भवंति यदि सर्वे कर्मोदयेन जीवा दुःखितसुखिता भवति यदि सर्वे
I
1
४३६
कर्म च न ददासि त्वं दुःखितसुखिताः कथं कृतास्तैः । कर्म च न ददति तव कृतोसि कथं दुःखितस्तैः । कर्म च न ददति तव कथं त्वं सुखितः कृतस्तैः । सुखदुःखे हि तावज्जीवानां स्वकर्मोदयेनैव तदभावे तयोर्भवितुमशक्यत्वात् । स्वकर्म च नान्येनान्यस्य दातुं शक्यं तस्य स्वपरिणामेनैवोपायमाणत्वात् । ततो न कथंचनानि श्रन्योन्य
नामसंज्ञकम्मोदय, जीव, दुविस्वदसहिद, जदि, सभ्य, कम्म, च, ण, तुम्ह, दुविस्वदहिद कहें, कय, त कम्मोदय, जीव, दुक्खिदसुहिद, जदि, सव्व, कम्म, च, ण, तुम्ह, कद, कहं, दुविखद, त, कम्मोदय, जीवाः ] सब जीव [ फर्मोदयेन ] अपने कर्मोदयसे [दुःखितसुखिताः ] दुःखी सुखी [भवंति ] होते हैं [च] और [त्थं] तु उन जीवोंको [ कर्म] कर्म [ न ददासि ] देता नहीं तो तुम्हारे द्वारा [ते] a [ दुःखितसुखिताः ] दुःखी सुखी [ कथं कृताः] कैसे किये गये ? तथा [ यदि ] यदि [सर्वे जीवाः ] सब जीव [ कर्मोदयेन ] अपने कर्मोदयसे [दुःखितसुखिताः] दुःखी सुखी [भवंति ] होते हैं [च] और वे जीव [ तब ] तुझको [ कर्म] कर्म तो [न ददति ] देते नहीं [लैः ] तो उनके द्वारा [दुःखितः कथं ] तू दुःखो कैसे [कृतोसि ] किया गया ? [च] तथा [ यदि] यदि [ सर्वे ] जीवाः ] सभी जीब [ कर्मोदयेन ] अपने कर्मोदयसे [दुःखितसुखिताः ] दुःखी