SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ संवराधिकार केन क्रमेण संबरो भवतीति चेत् - तेसिं हेऊ भणिदा अझवसाणाणि सम्बदरसीहि । मिच्छत्तं अण्णाणं अविरयभावो य जोगो य ॥१६॥ हेयभावे णियमा जायदि णाणिस्स पासवगिरोहो । अासवभावेण विणा जायदि कम्मस्स वि गिरोहो ॥११॥ कम्मस्साभावेण य णोकम्माणं पि जायइ गिरोहो । णोकम्मगिरोहेण य संसारगिरोहणं होई ॥१६२॥ (त्रिकलम्) उनके हेतु बताये, ये अध्यवसान सर्वदर्शीने । मिथ्यात्व योग अविरति, प्रज्ञान कषायमय परिणत ॥१६॥ हेतु विना ज्ञानीके, अवश्य प्रास्रवनिरोध हो जाता । प्रास्रवभाव विना क-मौका भि निरोध हो जाता ॥१६॥ कर्मनिरोध हुमा तब, नोकोका निरोध हो जाता। नोकर्मके हकेसे, संसारनिरोध हो जाता ॥१६॥ तेषां हेतब: भणिताः अध्यबसानानि सर्वदशिभिः । मिथ्यात्वमज्ञानमविरतभावश्च. योगश्च ॥१६॥ हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । आत्रवभावेन बिना जायते कर्मणोऽपि निरोधः ।।१६१।। कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः । नोकर्मनिरोधेन च संसारनिरोधनं भवति ।।१९।। संति तावज्जीवस्य, प्रात्मकमकत्वाध्यासमूलानि मिथ्यात्वाज्ञानाविरतियोगलक्षणानि अध्यवसानानि । तानि रागद्वेषमोहलक्षणस्यासवभावस्य हेतवः । प्रास्रवभावः कर्महेतुः । कर्म नामसंज्ञ-त, हेउ, भणिद, अज्भवसाण, सञ्चदरिसि, मिच्छत्त. अण्णाण, अविरयभाव, य, जोग, य, हेअभाव, णियम, णाणि, आसवणिरोह, आसवभाव, विणा, कम्म, वि, गिरोह, कम्म, अभाव, य, (२) विशुद्धदर्शनज्ञानसामान्यात्मक शाश्वत प्रत्तस्तत्व में अभेद उपयुक्त वीतराग प्रात्मा सर्वकर्मोंसे विप्रमुक्त हो जाता है । दृष्टि-१- स्वभावनय (१७६) । २- पुरुषकारनय (१८३)। प्रयोग-मन, वचन, कायकी प्रवृत्तिको रोककर ज्ञानस्वभावमें प्रतिष्ठित होकर अपने में मग्न होनेका पौरुष करना।। १८७.१८६ ।। प्रागे संवरका क्रम बतलाते हैं-[तेषां] पूर्वोक्त राग-द्वेष-मोहरूप प्रास्रयोंके [हेतयः] हेतु [मिथ्यात्वं] मिथ्यात्व [अज्ञान] प्रज्ञान [अविरतभावः] अविरति भाव [च योगः] मौर
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy