________________
समयसार
केन प्रकारेण संवरो भवतीति चेत्
अप्पाणमप्पणा रुधिऊण दोपुण्णपावजोएसु । दसणणाणमि ठिदो इच्छाविर यो य अण्णमि ॥१८७॥ जो सव्वसंगमुक्को झायदि अप्पाणमप्पणो अप्पा। णवि कम्मं णोकम्मं चेदा चेयेइ एयत्तं ॥१८८।। अप्पाणं झायंतो दंसणणाणमश्रो अणण्णमयो । लहइ अचिरेण अप्पाणमेव सो कम्मपविमुक्कं ॥१८६॥ (त्रिकलम्)
प्रात्माको प्रात्माके, द्वारा रोकि अघ पुण्य योगोंको। दर्शनज्ञानावस्थित, परमें वाञ्छारहित होकर ॥१८७॥
ओ सगको ताज, आत्मा श्रात्मीय प्रापको ध्याता। कर्म नोकर्मको नहि, ध्याचे चिन्ते स्वकीय केवलता ॥१८॥ वह दर्शन ज्ञानमयो, अनन्य आत्मीय ध्यानको करता।
कर्म प्रविमुक्त आत्मा, को पाता शीघ्र अपने में ॥१८६॥ आत्मानमात्मना रुन्ध्वा द्विपुण्यपापयोगयोः । दर्शनज्ञाने स्थितः इच्छा विरतश्चान्यस्मिन् ॥१७॥ यः सर्वसंगमुक्तो ध्यायत्यात्मानमात्मन आत्मा। नापि कर्म नोकर्म चेतयिता चेतयत्येकत्वं ॥१५॥ आत्मानं ध्यायन् दर्शनज्ञानमयोऽनन्यमयः । लभतेऽचिरेणास्मानमेव स कर्मप्रविमुक्तं ॥१८६।।
यो हि नाम रागद्वेषमोहमूले शुभाशुभयोगे प्रवर्तमानं, दृढतरभेदविज्ञानावष्टंभेन आत्मानं प्रात्मनैवात्यंत रुम्वा शुद्धदर्शनज्ञानात्मन्यात्मद्रव्ये सुष्ठु प्रतिष्ठितं कृत्वा समस्तपरद्रव्ये
नामसंज्ञ-अप, अप्प, दोपुण्णपापजोय, दसणणाण, ठिद, इच्छाविरअ, य, अण्ण, ज, सव्वसंगमुक्क, अप्प, अप्प, अप्प, ण, वि, कम्म, गोकम्म, एयत्त, अप्प, झायंत, दंसणणाणमअ, अणण्णमअ, अचिर, अप्प, अपनेको अपना स्वरूपसर्वस्व माननेके उपयोगसे अज्ञानमय परिणमन होता है ।
दृष्टि-१-ज्ञाननय (१६४) । २-प्रशुद्धनिश्चयनय (४७) ।
प्रयोग--सर्व विकारसंकट नष्ट करनेके लिये अपने सहजसिद्ध अविकार चित्प्रकाशरूप अपनेको प्रापा अनुभवनेका पौरुष करना ।।१८६॥
अब यह संवर किस तरहसे होता है ? यह बताते हैं-[यः] जो [प्रात्मा] जीव [प्रास्मान] प्रास्माको [आत्मना] प्रात्माके द्वारा [विपुण्यपापयोगयोः] दो पुण्यपाप योगोसे [बन्ध्या] रोककर दर्शनशान] दर्शनशानमें [स्थितः] ठहरा हुमा {अन्यस्मिन् इच्छाविरतः]