________________
२६८
समयसार कर्ता कर्ता भवति न यथा कर्म कर्मापि नैव ज्ञानं ज्ञानं भवति च यथा पुद्गलः पुद्गलोऽपि । शानज्योतिज्वलितमपलं व्यक्तमतस्तथोच्चश्चिच्छतीनां निकरभरतोऽत्यंतगंभीरमेतत् ॥६६॥ ॥१४४॥
॥ इति जीवाजोवो कर्तृकर्मवेषविमुक्तौ निष्क्रांतो ॥ इति श्रीमदमृतचंद्रसूरिविरचितायां समयसारव्याख्यायामात्मख्याती
कर्तृकर्मप्ररूपको द्वितीयोऽकः ॥ २ ॥
श्रिया । इति-अव्यय । केवल-अव्ययभावे । व्यपदेश-द्वितीया एक० । सर्वनयपक्षरहित:-प्रथमा एकवचन । भणित:-प्र० ए० कृदन्त । यः, सः-प्र० ए० । समयसार:-प्रथमा एकल नन ॥१४४।।
जाननक्रिया नहीं, जाननक्रिया करणक्रिया नहीं। (१३) सम्याज्ञान प्रकाशमें शानी कर्ता नहीं होता तब कार्माणवर्गणा कर्मरूप नहीं होती।
___ सिद्धान्त-- सम्यक् शानबलसे प्रात्मा प्रात्मामें उपयुक्त होता है । (२) समयसार अविकल्प प्रखण्ड चिन्मात्र अन्तस्तत्त्व है ।
दृष्टि-१- शुद्धनिश्चयनय (४६), अपूर्ण शुद्धनिश्चयनय । (४६१), २-प्रखंड परमशुद्धनिश्चयनय (४४)।
प्रयोग-सर्वनयपक्षरहित होकर दर्शनज्ञानसामान्यात्मक पात्मतत्त्वको अन्तः अनुभवने का पौरुष करना ॥ १४४ ।।
॥ इति श्रीमदमृतचंद्रसूरिविरचित समयसारव्याख्या प्रात्मख्याति
कर्तृ कर्माधिकार सम्पूर्ण ।।२।।