________________
कर्तृकर्माधिकार
पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयेत् ? न तावत्स्वयमपरिणममानः परे। परिणामयितुं पार्येत, न हि स्वतोऽसती शक्ति: कर्तु मन्येन पार्यते । स्वयं परिणममानस्तु न पर परिणमयितारमपेक्षेत । न हि वस्तुशक्तयः परमपेक्षते । ततो जीवः परिणामस्वभावः स्वयमेवास्तु तथा सति गरुडध्यानपरिणतः साधक: स्वयं गरुड इवाज्ञानम्बभावक्रोधादिपरिणतोपयोगः स एव स्वयं क्रोधादिः स्यादिति सिद्धं जीवस्य परिणामस्वभावत्वं ।।१२१-१२५ ॥ मूलधातु- बन्ध बन्धन, परिणम प्रवत्वे, अध शोधने, भू सत्तायां, स-स गती, प्रज् सङ्ग, मम्-अयं गतो, पूरी आप्यायने, गल रूबणे, बुध अवबोधने, उप-यूजिर योगे, मान पूजायां भ्बादि चुरादि, लुभ गाध्ये दिवादि, लभ विमोहने तदादि । पविवरण- स्वय-अव्यय । बद्धः-प्रथमा एक० । कम परिणमते-बर्तमान लद अन्य परुष एकवचन क्रिया। क्रोधादिभिः-तृतीया बढ०। यदि-अन्य प्र० ए०। तब-पष्टी एक० | जीवः, अपरिणामी-प्र० ए० । तदा--अव्यय । भवति-वर्तमान लट् अन्य पुरुष एकवचन क्रिया । अपरिणममाने, जोबे-सप्तमी एक० । क्रोधादिभिः-तृतीया बहु । भावै:-तृ० ब० । संसारस्य-वाटी एक० | अभाव:-प्र०ए०। प्रसज्यते-वर्तमान लट् अन्य पुरुष एक० । सांख्यसमय:-प्र० ए । वा-अव्यय । पुद्गलकम, श्रोध:-प्र० ए० । जीव-द्वितीया एकः । परिणामयति-वर्तमान लट् अन्य पुरुष एकवचन णित किया । बोधत्वं-प्र० ए. या क्रियाविशेषण क्रोधत्वं यथा स्यात्तथा । तं-द्वि० ए०] अपरिणममानं-द्वि० एक० । कथं, नु-अव्यय । परिणामयति-वर्त लट् अन्य ० एक० । क्रोधः-प्रथमा एक० | अथ--अन्यय । आत्मा-प्र० ए० । परिणमते-बर्तमान ० अन्य ० एक । क्रोधभावेन-तृ० ए० । एपा-प्र० ए. स्त्रीलिङ्ग । ते-पष्ठी एक० | बुद्धिः, क्रोध:-म० ए० परिणामयति-वर्तमान० अन्य- एक० । जीव-द्विल एक० कर्मकारक । क्रोधत्वंद्वि० ए० या क्रियाविशेषण ऋोधत्वं यथा स्यात्तथा । शोधोपयुक्तः, क्रोधः, मानोपयूक्त:-प्र० ए० । च-अव्यय । मानः-प्र- ए.। एब-अव्यय । आत्मा, मायोपयूक्तः, माया, लोभोपयूक्त:प्र. एक । भवति-वर्तमान लट् अन्य एक० । लोभ:-प्रथमा एकवचन ॥ १२१-१२५ ।। का प्रसंग मा जावेगा । ३- न परिणमते हुए जीवको क्रोधादि प्रकृतिकर्म परिणमा देगा ऐसा यों नहीं हो सकता कि जो परिणाम न सके उसे निमित्तरूपसे भी कोई परिणमा नहीं सकता ४-यदि स्वयं परिणमते जीवको क्रोधादिकर्म परिणमा देगा यह माना जाय तो जब जीव परिरणम रहा तो इसमें दूसरेकी अपेक्षाकी जरूरत नहीं, दूसरा निमित्तमात्र हो होता । ५- जीव परिणामस्वभाव स्वयं है वह अज्ञानस्वभावक्रोधादिपरिणतोपयोग होता हुआ स्वयं क्रोधादि हो जाता है । ६- निमित्तनैमित्तिक भाव व वस्तुस्वातंत्र्य दोनोंका एक साथ होने में विरोध नहीं है।
सिद्धांत--१-जीव क्रोधादिपरिणतोपयोग अकेला होता है दूसरेको लेकर नहीं । २क्रोधादिकमप्रकृतिका विपाकोदय होनेपर अशुद्धोपादान जीव स्वयं विकाररूप परिणम जाता है ।
दृष्टि-१-- अशुद्धनिश्चयनय (४७) । २- उपाधिसापेक्ष अशुद्धद्रव्याथिकनय (२४) । प्रयोग-आत्मा स्वयं परिणामस्वभाव है उसको क्रोधादिकम निमित्तमात्र है, किन्तु