SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कर्तृकर्माधिकार पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयेत् ? न तावत्स्वयमपरिणममानः परे। परिणामयितुं पार्येत, न हि स्वतोऽसती शक्ति: कर्तु मन्येन पार्यते । स्वयं परिणममानस्तु न पर परिणमयितारमपेक्षेत । न हि वस्तुशक्तयः परमपेक्षते । ततो जीवः परिणामस्वभावः स्वयमेवास्तु तथा सति गरुडध्यानपरिणतः साधक: स्वयं गरुड इवाज्ञानम्बभावक्रोधादिपरिणतोपयोगः स एव स्वयं क्रोधादिः स्यादिति सिद्धं जीवस्य परिणामस्वभावत्वं ।।१२१-१२५ ॥ मूलधातु- बन्ध बन्धन, परिणम प्रवत्वे, अध शोधने, भू सत्तायां, स-स गती, प्रज् सङ्ग, मम्-अयं गतो, पूरी आप्यायने, गल रूबणे, बुध अवबोधने, उप-यूजिर योगे, मान पूजायां भ्बादि चुरादि, लुभ गाध्ये दिवादि, लभ विमोहने तदादि । पविवरण- स्वय-अव्यय । बद्धः-प्रथमा एक० । कम परिणमते-बर्तमान लद अन्य परुष एकवचन क्रिया। क्रोधादिभिः-तृतीया बढ०। यदि-अन्य प्र० ए०। तब-पष्टी एक० | जीवः, अपरिणामी-प्र० ए० । तदा--अव्यय । भवति-वर्तमान लट् अन्य पुरुष एकवचन क्रिया । अपरिणममाने, जोबे-सप्तमी एक० । क्रोधादिभिः-तृतीया बहु । भावै:-तृ० ब० । संसारस्य-वाटी एक० | अभाव:-प्र०ए०। प्रसज्यते-वर्तमान लट् अन्य पुरुष एक० । सांख्यसमय:-प्र० ए । वा-अव्यय । पुद्गलकम, श्रोध:-प्र० ए० । जीव-द्वितीया एकः । परिणामयति-वर्तमान लट् अन्य पुरुष एकवचन णित किया । बोधत्वं-प्र० ए. या क्रियाविशेषण क्रोधत्वं यथा स्यात्तथा । तं-द्वि० ए०] अपरिणममानं-द्वि० एक० । कथं, नु-अव्यय । परिणामयति-वर्त लट् अन्य ० एक० । क्रोधः-प्रथमा एक० | अथ--अन्यय । आत्मा-प्र० ए० । परिणमते-बर्तमान ० अन्य ० एक । क्रोधभावेन-तृ० ए० । एपा-प्र० ए. स्त्रीलिङ्ग । ते-पष्ठी एक० | बुद्धिः, क्रोध:-म० ए० परिणामयति-वर्तमान० अन्य- एक० । जीव-द्विल एक० कर्मकारक । क्रोधत्वंद्वि० ए० या क्रियाविशेषण ऋोधत्वं यथा स्यात्तथा । शोधोपयुक्तः, क्रोधः, मानोपयूक्त:-प्र० ए० । च-अव्यय । मानः-प्र- ए.। एब-अव्यय । आत्मा, मायोपयूक्तः, माया, लोभोपयूक्त:प्र. एक । भवति-वर्तमान लट् अन्य एक० । लोभ:-प्रथमा एकवचन ॥ १२१-१२५ ।। का प्रसंग मा जावेगा । ३- न परिणमते हुए जीवको क्रोधादि प्रकृतिकर्म परिणमा देगा ऐसा यों नहीं हो सकता कि जो परिणाम न सके उसे निमित्तरूपसे भी कोई परिणमा नहीं सकता ४-यदि स्वयं परिणमते जीवको क्रोधादिकर्म परिणमा देगा यह माना जाय तो जब जीव परिरणम रहा तो इसमें दूसरेकी अपेक्षाकी जरूरत नहीं, दूसरा निमित्तमात्र हो होता । ५- जीव परिणामस्वभाव स्वयं है वह अज्ञानस्वभावक्रोधादिपरिणतोपयोग होता हुआ स्वयं क्रोधादि हो जाता है । ६- निमित्तनैमित्तिक भाव व वस्तुस्वातंत्र्य दोनोंका एक साथ होने में विरोध नहीं है। सिद्धांत--१-जीव क्रोधादिपरिणतोपयोग अकेला होता है दूसरेको लेकर नहीं । २क्रोधादिकमप्रकृतिका विपाकोदय होनेपर अशुद्धोपादान जीव स्वयं विकाररूप परिणम जाता है । दृष्टि-१-- अशुद्धनिश्चयनय (४७) । २- उपाधिसापेक्ष अशुद्धद्रव्याथिकनय (२४) । प्रयोग-आत्मा स्वयं परिणामस्वभाव है उसको क्रोधादिकम निमित्तमात्र है, किन्तु
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy