________________
समयसार क्रोधादिकर्म प्रद्गल, जीवको कर्मरूप परिसमावे। स्वयं अपरिगमतेको, कैसे विधि परिणमा देगा ॥१२३॥ यदि यह आत्मा वस्तू, स्वयं हि परिणमे क्रोधभावोंसे । तो कर्म परिणमाता, आत्माको कर्म यह मिथ्या ॥१२४॥ क्रोधोपयुक्त प्रास्मा, क्रोध तथा मान मान उपयोगी ।
मायोपयुक्त माया, लोभ तथा लोम उपयोगो ॥१२॥ न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः । यद्येषः तब जीरोऽपरिणामी तदा भवति ।।१२।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावः । संसारस्यामावः प्रसज्यते सांस्यसमयो वा ।।१२२|| पुद्गलकर्म क्रोधो जी परिणामयति क्रोधत्वं । तं स्वयमपरिणममानं कथं नु परिणामयति क्रोधः ॥१२३॥ अथ स्वयमात्मा परिणमते क्रोधमाधेन एषा ते बुद्धिः । क्रोधः परिणामयति जीवं क्रोधवमिति मिथ्या। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा । मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ।।१२।।
यदि कर्मणि स्वयमबद्धः सन् जीवः क्रोधादिभावेन स्वयमेव न परिणमेत तदा ‘स किलापरिणाऐव स्यात् 1 तथा सति संसाराभावः । अथ पुद्गल कर्मक्रोधादि जोवं क्रोधादिभा. वेन परिणामयति ततो न संसाराभाव इति तर्कः । कि स्वयमपरिणममानं परिणममानं वा धातुसंझ--परि-नम नम्रीभावे, हो सत्तायां, प-सज्ज समवाये, हव सत्तायां । प्रकृतिशब्द-न, स्वयं, बद्ध, कर्मन, न, स्वयं, क्रोधादि, यदि, एतत्, युष्मद, जीव, अपरिणामिन्, तदा, अपरिणममान, स्वयं, जीव, क्रोधादि. भाव, संसार, अभाव, सांख्यसमय, वा, पुद्गलकर्मन्, क्रोध, जीव, क्रोधत्व, तत्, स्वयं, अपरिणममान, कथं, नु, क्रोध, अथ, स्वयं, आत्मन्, क्रोधभाव, एतत्, युष्मद्, बुद्धि, क्रोध, जीव, क्रोधत्व, इति, मिथ्या, क्रोधोपयुक्त, श्रोध, मानोपयुक्त, च, मान, एव, आत्मन्, मायोपयुक्त, माया, लोभोपयुक्त, लोभ । हुप्रा गरुड ही है, उसी भाँति यह जीवात्मा अज्ञानस्वभाव क्रोधादिरूप परिणत उपयोगरूप हमा स्वयमेव क्रोधादिक ही होता है । इस प्रकार जोवका परिणामस्वभाव होना सिद्ध हुप्रा । भावार्थ-जीव परिणामस्वभाव है । जब अपना उपयोग क्रोधादिरूप परिणमता है, तब स्वयं क्रोधादिरूप ही होता है।
अब इस प्रर्थका कलशरूप काव्य कहते हैं स्थितेति- इत्यादि । अर्थ-- इस प्रकार जीवके अपने स्वभावसे ही हुई परिणमनशक्ति निर्विघ्न सिद्ध हुई। उसके सिद्ध होनेसे यह जीव अपने जिस भाव को करता है उसीका वह कर्ता होता है ।
प्रसंग विवरण-अनन्तरपूर्व गाया पंचकमें पुद्गलद्रव्यका स्वयं परिणामित्व बताया गया था। अब इस गाथा पंचकमें जीवका स्वयं परिणामित्व बताया गया है ।
सध्यप्रकाश-१- जीवको कर्ममें स्वयं बद्ध व क्रोधादिभावसे परिणत न माननेपर जीव अपरिणामी बन बैठेगा । २- यदि जीवको अपरिणामो माना जायगा तो संसारके प्रभाव