SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कर्तृकर्माधिकार २१३ प्रज्ञानी चापि परभावस्य न कर्ता स्यात्-- जं भावं सुहमसुहं करेदि अादा स तस्स खलु कता । तं तस्स होदि कम्मं सो तस्स दु वेदगो थप्पा ॥१२॥ जिस भाव शुभाशुभको, करता उसका है आत्मा कर्ता । असा गाम रही है, ना नात्मा भोमता उसको ॥१०॥ ये भावं शुभमशुभं करोत्यात्मा स तस्य खलु कर्ता । तत्तस्य भवति कर्म स तस्य तु वेदक आत्मा ।।१०२।। ___ इह खल्वनादेरज्ञानात्परात्मनोरेकत्वाध्यासेन पुद्गलकर्मविपाकदशाभ्यां मंदतीवस्वादाभ्यामचलितविज्ञानघनकस्वादस्याप्यात्मन: स्वादं भिदानः शुभमशुभं वा योयं भावमज्ञानरूपमास्मा करोति स प्रात्मा तदा तन्मयत्वेन तस्य भावस्थ व्यापकत्वाद् भवति कर्ता स भावोऽपि च तदा तन्मयत्वेन तस्यात्मनो व्याप्यत्वाद् भवति कर्म । स एव च प्रात्मा तदा तन्मयत्वेन तस्य भावस्य भावकत्वाभवत्यनुभविता, स भावोपि च तदा तन्मयत्वेन तस्यात्मनो भाव्यत्वात् भवत्यनुभाव्यः । एवमज्ञानी चापि परभावस्य न कर्ता स्यात् ॥१०२॥ नामसंज्ञ... ज, भाव, सुह, असुह, अत्त, तत, खलु, कत्तार, त, दु, वेदग, अप्प। धातुसंज्ञ - कर करणे, हो सत्तायां, वेद वेदने । प्रकृतिशब्द-यत्, भाव, शुभ, अशुभ, आत्मन्, तत्, खलु, कर्तृ, तत्, कर्मन्, तत्, तु, वेदक, आत्मन् । मूलधातु--शुभ शोभार्थे तुदावि, शुभ दीप्ती भ्वादि, विद चेतनाख्याननिवासेषु चरादि । पविवरण-य-द्वितीया एकवचन । भावं-द्वि० एक० कर्मकारक । शुभ-द्वि० ए. कर्मविशेषण । करोति-वर्तमान लट् अन्य पुरुष एक० । आत्मा-प्रथमा एक० कर्ताकारक । सः-प्रथमा एक० । तस्म-पष्ठी एकवचन । खलु-अव्यय । कर्ता-प्रथमा एकः । तत्-प्रथमा एक० । तस्य-षष्ठी एकः । भवति-वर्तमान लट अन्य पुरुष एक० । कर्म-प्र० ए० स:-प्र० ए० । तस्य-पष्ठी एक० । सु-अव्यय । वेदक:-प्र० ए० । आत्मा-प्रथमा एकवचन कर्ताकारक ।।१०२॥ परभावका कर्ता नहीं होता। तश्यप्रकाश-१- प्रजानी जीव पर और प्रात्मामें एकत्वका प्रध्यास करता है वह भी प्रशुद्धोपादान जीवका परिणाम है। २- अज्ञानी पुद्गलकर्मविपाकदशामें शुभ अशुभ विकल्परूपसे स्वादके भेद करता है वह भी अशुद्धोपादान जीवका परिणाम है और यह भी प्रशानरूप भाव है । ३- अज्ञानीके अज्ञानरूप भाव व्याप्य है सो वह अज्ञानरूप भावका ही कर्ता है और उस ही का भोक्ता है । ४- अज्ञानी भी परद्रव्यके परिणमनका कर्ता नहीं है। सिद्धान्त-१- अज्ञानी जीव अपने प्रज्ञानरूप भावका ही कर्ता है । कर्मादि अन्य द्रव्यके परिणमनका कर्ता नहीं । २- अज्ञानी जीव अपने अज्ञानरूप भावका भोक्ता है, कर्मादि अन्य द्रव्यके परिणामका भोक्ता नहीं । दृष्टि---१-- प्रशुद्धनिश्चयनय (४७) । २- अशुद्धनिश्चयनय (४७)।
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy