SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १८६ समयसार मिथ्यादर्शनादिश्चैतन्यपरिणामस्य विकारः कुत इति चेत् योगस्स थाई परिणामा तिष्णुि मोहजुत्तस्स । मिच्छत्तं श्रां अविरदिभावो य गायत्रो !! उपयोग मोहयुक्त, अनादिसे तीन परिणमन वर्ते । मिथ्या अज्ञान तथा अविरति इन तोनको जानो ॥८६॥ उपयोगस्थानादयः परिणामास्त्रयो मोहयुक्तस्य । मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्यः ॥५६॥ उपयोगस्य हि स्वरसत एवं समस्त वस्तुस्वभावभूतस्वरूप परिणामसमर्थत्वे सत्यनादिव - स्त्वं तर भूत मोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारः । स तु तस्य स्फटिकस्वच्छताया इव परतोगि प्रभवन् दृष्टः । यथा हि स्फटिकस्वच्छतायाः स्वरूपपरिणामस मर्थत्वे सति कदाचिन्नीलहरित पीततमालकदलीकांचनपानोपाश्रययुक्तत्वान्नीलो हरितः पीत इति त्रिविधः परिणामविकारो दृष्टस्तथोपयोगस्यानादिमिथ्यादर्शनाज्ञान। विरतिस्वभाववस्त्वं तर भूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारो दृष्टव्यः ॥८६॥ नामसंज्ञ – उवओग, अणाइ, परिणाम, ति, मोहजुत्त, मिच्छत्त, अण्णाण, अविरदिभाव, ये धातुसंज्ञ-जु मिश्रणे, जाण अवबोधने । प्रकृतिशब्द- उपयोग, अनादि, परिणाम, त्रि. मोहयुक्त, मिध्यात्व, अज्ञान, अविरतिभाव, च, ज्ञातव्य । मूलधातु – उप- युजिर् योगे, मुह वैचित्ये ज्ञा अवबोधने । पदचिवरन- उपयोगस्य - षष्ठी एकवचन । अनादयः - प्रथमा बहु० । परिणामाः- प्रथमा बहुवचन । श्रयः - प्रथमा बहु० । मोहयुक्तस्य षष्ठी एक० । मिध्यात्वं प्रथमा एक० | अज्ञानं प्रथमा एक० । अविरतिभावः - प्रथमा एक० च - अव्यय । ज्ञातव्यः - प्रथमा एक० कृदन्त क्रिया ॥८॥ सिद्धान्त - ( १ ) उपयोग (जीव ) स्वयं सहज चैतन्यस्वरूपमात्र है । ( २ ) स्वयं सहज चैतन्यस्वरूपका स्वभाव स्वभावविकासरूप परिमते रहने का है । (३) उपाधिसम्पर्क में जीव विकाररूप परिणमता है | दृष्टि - १ - परमशुद्ध निश्चयनय (४४), शुद्धनय (४९) । २- शुद्धनिश्वयनय ( ४६ ) । ३- उपाधिसापेक्ष अशुद्ध द्रव्याणिकनय (५३) प्रयोग - मोहनीय कर्मविपाकके प्रतिफलन में श्रात्मत्वबुद्धि होनेसे संसारसंकटोंकी पर परा चलती है और ये प्रतिफलन मेरे स्वरूप नहीं, ऐसा दृढ़ निर्णय रखकर कर्मरससे हटकर अधिकार सहज चैतन्यस्वरूप में उपयुक्त होनेका पौरुष करना ||६|| अब आत्माके इन तीन प्रकारके परिणामविकारोंका कर्तृत्व दिखलाते हैं-- [ एतेषु च ] मिष्यात्व अज्ञान, अविरति इन तीनोंके प्रनादिसे निमित्तभूत होनेपर [ शुद्धः ] यद्यपि शुद्धनय से एक शुद्ध [ निरंजन: ] निरञ्जन [ उपयोगः ] उपयोग यांने आत्मा है तो भी [एतेषु ]
SR No.090405
Book TitleSamaysar
Original Sutra AuthorKundkundacharya
Author
PublisherBharat Varshiya Varni Jain Sahitya Prakashan Mandir
Publication Year1995
Total Pages723
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy