________________
जीवाजीवाधिकार
११७
सत्यनुभूतेभिन्नत्वात् । ये मिथ्यात्वाविरतिकषाययोगलक्षरणाः प्रत्ययास्ते सर्वेपि न सन्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्त्वे सत्यनुभूते भिन्नत्वात् । यद् ज्ञानावरणीयदर्शनावरणीय वेदनीय मोहनीयायुर्नामगोत्रांत रायरूपं कर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यत्षट्पर्याप्तित्रिशरीरयोग्य वस्तुरूपं नोकर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्य. परिणाममयत्वे सत्यनुभूते भिन्नत्वात् । यः शक्तिसमूहलक्षण वर्गः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूत भिन्नत्वात् । या वर्गसमूहलक्षणा वर्गरणा सा सर्वापि नास्ति जीवस्थ पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूते मिन्नत्वात् । यानि मंदतोव्ररसकर्मदल विशिष्टन्यासलक्षणानि स्पर्द्धकानि तानि सर्वाण्यपि न सन्ति जीवस्य पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि स्वपकत्वाभ्यासे सति विशुद्धचित्परिणामातिरिक्तत्व लक्षणान्यध्यात्मस्था नानि तानि सर्वाण्यपि न सन्ति जीवस्य पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिरसपरिणामलक्षणान्यनुभागस्थानानि तानि सर्वाण्यपि न सन्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्त्वे सत्यनुभूतेभिन्नत्वात् । यानि कायवाङ्मनो वर्गणापरिस्पंदल क्षरणानि योगस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूते भिन्नत्वात् । अव्यय | रसः - प्रथमा एक० । न अव्यय । अपि- अ० । च-अ० | स्पर्शः - प्रथमा एक० । न-अ० अपिअव्यय । रूपं प्रथमा एक० । न, शरीरं प्रथमा एक० 1 न, अपि, संस्थानं प्र० ए० । न संहननं प्र० ए० । जीवस्य षष्ठी एक० | न रागः- प्र० एक० न अपि द्वेषः - प्र० एक० 1 न, एव, अस्ति, विद्यते - वर्तमान लट् अन्य पुरुष एक० | मोह:- प्र० ए० । नो अव्यय । प्रत्ययः - प्रथमा बहु० । न कर्म- प्रथमा एक० । तोकर्म - प्रथमा एक० । च, अपि तस्य षष्ठी एक० न अस्ति, जीवस्य षष्ठी एक० । न, अस्ति, वर्ग:- प्र० एक० । न, वर्गणा - प्र० एक० न. एव, स्पर्द्धकानि - प्रथमा बहु० । कानिचित् - अव्यय अंतः प्रथमा बहु० ।
----
के अविभागप्रतिच्छेदों का समूहरूप वर्ग भो जीवका नहीं है, क्योंकि । १५ । वर्गीका समूहरूप वर्गणा भी जीवकी नहीं है, क्योंकि ० " ० । १६ । मंद तीन रसरूप कर्मके समूहके विशिष्ट वर्गीकी वर्गण के स्थापनरूप स्पर्धक जीवके नहीं हैं, क्योंकि| १७ | स्वपरके एकत्व का अध्यास ( मिथ्या श्रारोप) होनेपर विशुद्ध चैतन्य परिणामसे भिन्न लक्षण वाले अध्यात्मस्थान भी जीवके नहीं हैं, क्योंकि । १८ । पृथक्-पृथक् विशेषरूप प्रकृतियों के रसरूप जिनका लक्षण है ऐसे अनुभागस्थान भी जीवके नहीं हैं, क्योंकि । १६ । काय, वचन, मनोरूप वर्गेणा का चलना जिनका लक्षण है, ऐसे योगस्थान भी जीवके नहीं हैं, क्योंकि | २० | भिन्न भिन्न विशेषोंको लिये प्रकृतियों का परिणाम जिनका लक्षण हैं, ऐसे बंबस्थान भी जीवके नहीं हैं क्योंकि० । २१ । ग्रपने फलके उत्पन्न करनेमें समर्थ कर्मको अवस्था जिनका स्वरूप है, 'उदयस्थान भी जीवके नहीं हैं, क्योंकि० । २२ । गति, इन्द्रिय, काय, योग, वेद, कषाय,