________________
समयसार द्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः कटुकः कषायः तिक्तोऽम्लो मधुरो वा रसः स । सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः स्निग्धो रूक्षः । शीतः उष्णो गुरुलधुर्म दुः कठिनो वा स्पर्शः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वेसत्यनुभूतेभिन्नत्वात् । यत्सार्शादिसामान्यपरिणाममात्रं रूपं तन्नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यदौदारिक बैंक्रियिकमाहारकं तैजसं कार्मरणं वा शरीरं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यत्समचतुरस्र न्यग्रोधपरिमंडलं स्वाति कुब्ज वामन हुंडं वा संस्थानं तत्सर्वमपि नास्ति जीवस्य पुत्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यदृचर्षभनाराचं वज्रनाराचं नाराचमर्द्धनाराचं कीलिका प्रसंप्राभासृपाटिका वा संहननं तत्सर्वमपि नास्ति जीवस्य पुदगलद्रव्यपरिणाममयत्वे सत्यतुभूतेभिन्नस्वात् । यः प्रीतिरूपो रागः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्ययरिणाममयत्वे सत्यनुभूतेभि
लत्वात् । यस्तत्त्वाप्रतिपत्तिरूपो मोहः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे किम्, नो, अपारस्पान, न, ५१, मा. ६५., नी, न, पिइ, योगस्थान, न, बंधस्थान, वा, न, एव, च, उदयस्थान, न, मार्गणास्थान, किम्, नो, स्थितिबंधस्थान, जीव, न, संवलेशस्थान, वा, न, एव, विशुद्विस्थान, नो, संयमलब्धिस्थान, वा, न, एव, जीवस्थान, ना, गुणस्थान, च, जीव, यत्, तु, एतत्, सर्व, पुद्गलद्रव्य, परिणाम । मूलधातु-वर्ण वर्णने, रस आस्वादनस्नेहनयोः, स्पृश संस्पर्शने, विद सत्तायां दिवादि, बन्ध बन्धने, अयादि, मग अन्वेषणे, क्लिश उपतापे तुदादि, शुध शौचे दिवादि, संन्यम उपरमे भ्वादि । पदविवरण- जीवस्य-षष्ठी एक० । न-अव्यय । अस्ति-वर्तमान लट् अन्य पुरुष एक० । वर्ण:-प्रथमा एक० । न-अव्यय । अपि अव्यय। गन्ध:-प्रथमा एक० । न-अ० । अपिनहीं हैं, क्योंकि...'३ । चिकना, रूखा, ठंडा, गर्म, भारी, हल्का, कोमल और कठोर-ये सब स्पर्श भी जीवके नहीं हैं क्योंकि । ४ । स्पर्शादि सामान्य परिणाममात्र रूप भी जीवके नहीं हैं, क्योंकि..."। ५ । प्रौदारिक, वैक्रियिक, आहारक, तैजस और कामण शरीर ये जीव के नहीं हैं, क्योंकि०। ६ । समचतुरस्र, न्यग्रोधपरिमंडल, स्वाति, कुब्जक, वामन और हुंडक—ये सब संस्थान भी जीवके नहीं हैं, क्योंकि । ७ । वज्रर्षभनाराच, वज्रनाराच, नाराच, अर्धनाराच, कीलक और असंप्राप्तासपाटिका संहनन ये भी जीवके नहीं हैं, क्योंकि.."। ८ । प्रीतिरूप राग भी जीवका नहीं है, क्योंकि....। ६ । प्रीतिरूप द्वेष भो जोवका नहीं है, क्योंकि० । १० । यथार्थ तत्त्वको प्राप्ति रूप मोह भी जीवका नहीं है, क्योंकि..."। ११ । मिथ्यात्व, अविरति, कषाय और योगस्वरूप प्रत्यय (प्रास्रव) भी जोवके नहीं हैं, क्योंकि..। १२ । ज्ञानावरणीय, दर्शनावरणीय, वेदनीय, मोहनीय, प्रायु. नाम, गोत्र, पोर अन्तरायस्वरूप कर्म भी जीवके नहीं हैं, क्योंकि० । १३ । छह पर्याप्तियोंसहित शरीर- ! योग्य वस्तुरूप (पुद्गलस्कंध) नोकर्म भी जीवके नहीं हैं, क्योंकि । १४ । कर्मके रसको शक्ति