________________
जीवाजीवाधिकार
नहि राग जीवका है, न दोष नहिं मोह वर्तता इसमें । कर्म नहीं नहि आस्रव, नहि हैं नोकर्म भी इसका ॥ ५१ ॥ नहि वर्ग जीवके हैं, न वर्गणा नाहि वर्गगात्रज भी । श्रध्यात्मस्थान नहीं, अनुभागस्थान भी नहि है ॥ ५२ ॥ योगस्थान न कोई, बन्धस्थान भी जीव हि हैं । उदयस्थान नहीं हैं, न मार्गरणास्थान भी कोई ।। ५३ ।। स्थितिबन्धस्यान नहीं, संक्लेशस्थान भी नहीं इसके | कोइ विशुद्धिस्थान न संयमलब्धिके स्थान नहीं ॥५४॥ जीवस्थान न कोई नहीं गुणस्थान जीवके होते। क्योंकि ये भाव सारे होते परिणाम पुद्गलके ॥ ५५ ॥
.
जीवस्य नास्ति वर्णो नापि गंधो नापि रसो नापि च स्पर्शः । नापि रूपं न शरीरं नापि संस्थानं न संहननं । जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ||११|| जीवस्य नास्ति वर्गो न वर्गेणा नैव स्पर्द्धकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि । जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित् नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा । नैत्र विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा । नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य । येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ।। ५५|| यः कृष्णो हरितः पोतो रक्तः श्वेतो वर्णः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिसाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः सुरभिरसुरभिर्वा गंध: स सर्वोपि नास्ति जीवस्य पुद्गल - सत्तायां, विज्ज सत्तायां, भग्ग अन्वेषणे । प्रकृतिशब्द- जीव, न, वर्ण, न, अपि गंध, न, अपि, रस, न अपि च, स्पर्श, न, अपि, रूप, व, शरीर, न, अपि, संस्थान, न, संहनन, जीव, न, राग, न, अपि, दोष, न एव, मोह, नो, प्रत्यय, न, कर्मन्, नोकर्मन् व, अपि तत्, न जीव, न, वर्ग, न, वर्गणा न. एव, स्पर्द्धक,
११५
[नो ] नहीं हैं [च] और [जीवस्य ] जीवके [ जीवस्थानानि ] जीवस्थान भी [व] नहीं हैं। [वा ] अथवा [ गुरपस्यानानि ] गुणस्थान भी [न संति] नहीं हैं [ येन तु ] क्योंकि [ एते सर्वे ] ये सभी [ पुद्गलद्रव्यस्य ] पुद्गलद्रव्यके [ परिखामा: ] परिणाम हैं ।
तात्पर्य - - वर्ण से लेकर गुणस्थानपर्यन्त ये उक्त भाव जीवके नहीं हैं, क्योंकि ये पुगलद्रव्य के परिणाम हैं ।
टीकार्थ- जो काला, हरा, पीला, लाल और सफेद बर ( रंग ) हैं वे सभी जीवके नहीं हैं क्योंकि पुद्गलद्रव्य के परिणमनमय होनेके कारण ये वर्णं श्रात्माकी अनुभूतिसे भिन्न हैं |१| सुगंध, दुर्गन्ध भी जीवके नहीं हैं, क्योंकि ये पुद्गल परिणाममय हैं, इसलिये श्रात्माकी अनुभूति से भिन्न हैं |२| कटुक, कषैला, तिक्त (चरा), खट्टा और मीठा ये सब रस भी जीवके
"L