________________
७२
तथाहि
समयसार
इमां जीवादो देहं पुग्गलमयं थुणित्तु मुणी | दिहु संधुदो बंदिदो मए केवली भयवं ||२८||
चित्से प्यारे भौतिक, तनको स्तुति कर भले मुनी माने । श्री मगवत्केवलिको मैंने युति धन्वना को है ।। २६ ।।
इममन्यं जीवाद्देहं पुद्गलमयं स्तुत्वा मुनिः । मन्यते खलु संस्तुतो वंदितो भया केवली भगवान् ||२८|| यथा कलधौत गुणस्य पांडुरत्वस्य व्यपदेशेन परमार्थतोऽतत्स्वभावस्यापि कार्तस्वरस्य व्यवहारमात्रेणैव पांडुरं कात्तंस्वरमित्यस्ति व्यपदेश: । तथा शरीरगुणस्य शुक्ललोहितत्वादेः स्तवनेन परमार्थतोऽतत्स्वभावस्यापि तीयंकरके व लिपुरुषस्य व्यवहारमात्रेणैव शुक्ललोहितस्तीर्थकरकेवलिपुरुष इत्यस्ति स्तवनं । निश्चयनयेन तु शरीरस्तवनेनात्मस्तवनमनुपपन्नमेव ॥ २८ ॥
नामसंश- इम, अण्ण, जीव, देह, पुग्गलमय, मुणि, हु, संधुद, बंदिद, अम्ह, केवलि, भगवंत । धातुसं-त्युण स्तुतौ, बंद स्तुती, मन्त्र अवबांधने । प्रकृतिशब्द — इदम् अन्य, जीव, देह, पुद्गलमय, मुनि, खलु, संस्तुत, वंदित, अस्मद् केवलिन्, भगवत् । मूलघातुष्टुत्र, स्तुती, मन-ज्ञाने दिवादि । पदविवरणइमं द्वितीया एक० । अन्यं द्वि० ए० । जीवात् पंचमी एक० । देहं द्वि० एक० पुद्गलमयं द्वितीया ए० । स्तुत्वा असमाप्तिकी क्रिया । मुनिः - प्रथमा एक० । मन्यते वर्तमान लट् अन्य पुरुष एक० । खलु - अव्यय । संस्तुतः - प्रथमा एक० कृदन्त क्रिया । वंदितः - प्रथमा एक० क्रिया कृदन्त । मया - तृतीया एक० कर्मवाच्ये कर्ता, केवली - प्रथमा एक० भगवान् प्रथमा ए० कर्मवाच्य में कर्म ॥२८
प्रशंसा बताई जाती है । (२) परमार्थतः खुदके गुणकी प्रशंसासे उसको प्रशंसा होती है ।
दृष्टि - १ - संश्लिष्ट विजात्यस भूतव्यवहार ( १२५ ) २ - शुद्ध निश्चयतय ( ४६ ) । प्रयोग - देसे प्रत्यन्त भिन्न ज्ञानमात्र प्रभुको निरखकर प्रभुसमान अपने स्वभावको निरखें ||२८||
ऊपरकी बात को माथासे कहते हैं - [ तत् ] वह स्तवन युज्यते ] ठीक नहीं है [हि] क्योंकि [शरीरगुणाः] शरीरके गुण भवंति ] नहीं है । [ यः ] जो [केवलिगुरगान् ] केवलीके गुणोंकी [स] वही [ तत्त्वं ] परमार्थसे [केवलिनं] केवलीको [ स्तोति ] स्तुति करता है । तात्पर्य ---- वास्तव में प्रभु परमात्मा के गुणोंके स्तवनसे ही प्रभु परमात्माको स्तुति
बनती है ।
[निश्चये ] निश्चय में [न [केवलिनः ] केवलीके [न [स्तौति ] स्तुति करता है।
टोकार्थ --- जैसे सुधरा में चीिके सफेद गुरणका अभाव होनेके कारण निश्चय से सफेदपने के नामसे सोनेका नाम नहीं बनता, सुवर्णके गुरण जो पीतपना आदि हैं उनके ही नामसे सुव