________________
समाधिसंग
विभूतयः भारत्याः बाण्याः विभूतयो बोधितसर्वात्महितत्वाविसम्पदः । कथं भूतस्यापि जयन्नि ? अधरसोऽपि लाल्बोला पुग्यापारेण नमन मनुनारयतोऽपि । उक्तं च
"यत्सत्महितं न वर्णसहितं न स्पषितोष्ठतयं, नो वांछाकलिप्तं न दोषमलिनं न श्वासरुद्धक्रमम् । शान्तामर्ष विषः सम पशुगणराकणितं कर्णािभः.
सन्तः सर्वविदः प्रणष्टदिपमः पायादपूर्व वचः ।। १ ।। अथवा भारतो च विभूतयश्च छपत्रमादय । पुनरपि कयम्भूतस्य ? तीतोऽप्यनीहितु हा वाञ्छा मोहनीसकर्मकार्य, भगवति च तत्कर्मणः प्रक्षयात्तस्या सद्भावानुपपत्तिरतोऽनीहितुरपि तत्करणेच्छारहितस्यापि, तीर्थकृतः संसारोत्तरणहेतुभतस्त्रात्तीर्घ भिव तीर्थमागमः तत्कृतवतः । किं नाम्ने तस्म? सकलात्मने शिवाय शिवं परमसौख्यं परमकल्याणं निर्वाणं बोच्यते तत्प्राप्ताय । पाने असिमषिकष्यादिभि सन्मार्गोपदेशकत्वेन च सकललोकाम्युचारकाय । सुगताम शोभनं गतं ज्ञानं यस्यासी सुगता, सुष्छु वा अपुनरावत्यं गतिं गतः सम्पूर्ण वा अनन्तचतुष्टयं गत. प्राप्त सुगतस्तस्मै । मिमवे केवलज्ञानेनाशेषवस्तुव्यायकाय । बिनाय अनेकभवगहनप्रापणहेतून् कर्मारातीन जयतीति जिनस्सस्मै । सकलात्मने सह कलया शरीरेण वतंत इति सकलः मचासावात्मा च तस्मै नमः ।। २ ।। ___ अब उक्त मोक्षस्वरूप और उसकी प्राप्तिके उपायका उपदेश करने वाले सकल परमात्माकी-घातिकम रहित जीवन्मुक्त आस्माकीस्तुति करते हुए आचार्य कहते हैं
वावयार्थ- ( यस्य ) जिस ( अनीहितु अपि ) इच्छासे भी रहित ( ती कृतः) तीर्थकरकी ( अवदतः अपि) न बोलते हुए भी तालु
ओष्ठ-आदिके द्वारा शब्दोंका उच्चारण न करते हए भी ( भारतीविभूतयः ) वाणीरूपी विभूतियाँ अथवा वाणी और छत्र यादिक विभूतिया ( जयन्ति ) जयको प्राप्त होती हैं ( तस्मै ) उस ( शिवाय) "शिवरूप परम कल्याण अथवा परम सौख्यमय ( धात्रे) विधाता अथवा ब्रह्मरूप-सम्मानके उपदेश द्वारा लोकके उद्धारक ( सुगताय ) सुगतरूप सद्बुद्धि एवं सद्गतिको प्राप्त ( विष्णवे ) विष्णुरूप केवलज्ञानके द्वारा
१. शिथं परमकल्याणं निर्वाणं शान्तमझम ।
प्राप्तं मुक्तिमद येन स शिवः परिकीर्तितः ॥ -आप्तस्वरूप