________________
रत्नकरण्ड श्रावकाचार
[ ६५ सुमित्राचार्यों योगं गृहीतवास्तं नानाफल: फलितं दृष्ट्वा तस्मात्तान्यादाय पुरुषहस्ते प्रेषितवान् । स्वयं च धर्म श्रुत्वा निविण्णस्तपो गृहीत्वा आगममधीत्य परिणतो भूत्वा नाभिगिरौ आतपनेन स्थितः । यज्ञदत्ता च पुत्र प्रसूता तं वृत्तान्तं श्रुत्वा बंधूसमीपगता। तस्य शुद्धि ज्ञात्वा बन्धुभिः सह नाभिगिरिं गत्वा तमातपनस्थमालोक्यातिकोपात्तत्पादोपरि बालकं धृत्वा दुर्वचनानि दत्वा गृहं गता । अत्र प्रस्तावे दिवाकरदेवनामा विद्याघरोऽमरावतीपुर्याः पुरन्दरनाम्ना लघुभ्रात्रा राज्याग्निर्घाटित: । सकलत्रो मुनि वन्दितुमायातः । तं बालं गृहीत्वा निजभायर्यायाः समर्प्य बनकुमार इति नाम कृत्वा गतः । स च वज्रकुमारः कनकनगरे विमलवाहननिजमथुनिकसमीपे सर्वविधापारगो युवा च क्रमेण जातः । अथ गरुडवेगांगवत्योः पुत्री पवनवेगा हेमन्तपर्वते प्रज्ञप्ति विद्यां महाश्रमेण साधयन्ती पवनाकम्पित बदरीवफाकटकेन लोचने विद्धा। ततस्तत्पीडया चलचित्ताया विद्या न सिद्धयति । ततो वजकुमारेण च तां तथादृष्ट्वा विज्ञानेन कण्टक उद्धृतः । ततः स्थिरचित्तायास्त्स्या विद्या सिद्धा। उक्त च तया भवत्प्रसादेन एचा विद्या सिद्धा, त्वमेव में भत्युिक्त्वा परिणीतः । बजकुमारेणोक्तं तात ! अहं कस्य पुत्र इति सत्यं कथय, तस्मिन् कथिते मे भोजनादौ प्रवृत्तिरिति । ततस्तेन पूर्ववृत्तान्त: सर्वः सत्य एव कथितः । तमाफर्ण्य निजगुरु दृष्टु बन्धुभिः सह मथुरायां क्षत्रियगुहायां गतः । तत्र च सोमदत्तगुरोदिवाकरदेवेन बन्दनां कृत्वा वृत्तान्तः कथितः । समस्त बन्धन महता कष्टेन विसृज्य बजकुमारो मुनिर्जातः । अत्रान्तरे मथुरायामन्या कथा- राजा पूतिगन्धो राज्ञी उविला । सा च सम्यग्दृष्टिरतीव जिनधर्म प्रभावनायां रता। नन्दीश्वराष्टदिनानि प्रतिवर्ष जिनेन्द्ररथयात्रां प्रोन वारान् कारयति । तत्रैव नगर्या श्रेष्ठी सागरदत्तः श्रेष्ठिनी समुद्रदत्ता पुत्री दरिद्रा ! मृते सागरदत्त दरिद्रा परगृहे निक्षिप्तसिक्थानि भक्षयन्ती वर्यां प्रविष्टेन मुनिद्वयेन दृष्टां ततो लघुमुनिनोक्त 'हा ! वराकी महत्ता कण्टेन जीवतीति ।' तदाकर्ण्य ज्येष्ठमुनिनोक्त अत्रैवास्य राज्ञः पट्टराज्ञी वल्लभा भविष्यतीति । भिक्षां भ्रमता धर्म श्री बन्दकेन तद्वचनमाकर्ण्य नान्यथा मुनिभाषितमिति संचिन्त्य स्वविहारे ता नीत्वा मृष्टाहारैः पोषिता । एकदा यौवनभरे चैत्रमासे आन्दोलयन्ती तां दृष्ट्वा राजा अतीव विरहावस्थांगतः । ततो मंत्रिभिस्तां तदर्थ वंदको याचितः। तेनोक्तं यदि मदीयं धर्म राजा गृह्णाति तदा ददामीति । तत्सर्व कृत्वा परिणीता । पटमहादेवी तस्य सातिवल्लभा जाता । फाल्गुननन्दीश्वर यात्रायामबिला रथयात्रा महारोपं दृष्टवा तया भणितं देव ! मदीयो बुद्धरथोऽधुना पुर्यां प्रथमं भ्रमतु । राज्ञा चोक्तमेवं भवस्विति ।