________________
रत्नकरण्ड श्रावकाचार
[ ५३
कर दिया | दुर्गन्ध के भय से परिवार के सब लोग भाग गये, परन्तु राजा उद्दायन अपनी रानी प्रभावती के साथ मुनि की परिचर्या करता रहा। मुनि ने उन दोनों पर भी वमन कर दिया । 'हाय ! हाय ! मेरे द्वारा विरुद्ध आहार दिया गया है, इस प्रकार अपनी निन्दा करते हुए राजा ने मुनिका प्रक्षालन किया । अन्त में, देव अपनी माया को समेट कर असलीरूप में प्रकट हुआ और पहले का सब समाचार कहकर तथा राजा की प्रशंसा कर स्वर्ग चला गया । उद्दायन महाराज वर्धमान स्वामी के पादमूल में तप ग्रहण कर मोक्ष गये और रानी प्रभावती तपके प्रभाव से ब्रह्मस्वर्ग में देव हुई । अमूढदृष्टित्वे रेवतीदृष्टान्तोऽस्य कथा -
विजयार्ध दक्षिणण्यां मेघकटे नगरे राजा चन्द्रप्रभः । चन्द्रशेखरपुत्राय राज्यं दत्वा परोपकारार्थं वन्दनाभक्त्यर्थं च कियतीविद्या दधानो दक्षिणमथुरायां गत्वा गुप्ताचार्यसमीपे क्षुल्लको जातः । तेनैकदा वन्दना भक्त्यर्थमुत्तरमथुरायां चलितेन गुप्ताचार्यः पृष्टः किं कस्य कथ्यते ? भगवतोक्तं सुव्रतमुनेर्वन्दना वरुणराज महाराज्ञीरेवत्या आशीवदिश्च कथनीयः । त्रिपृष्ठेनापि तेन एतावदेवोक्तः । ततः क्षुल्लकेनोक्तं । भव्यसेनाचार्यस्यैकादशांगधारिणोऽन्येषां च नामापि भगवम् न गृह्णाति तत्र किंचित्कारणं भविष्यतीति सम्प्रधार्यं तत्र गत्वा सुब्रतमुनेर्भट्टारकीयां वन्दनां कथयित्वा तदीयं च विशिष्टं वात्सल्यं दृष्ट्वा भव्यसेनवसतिकां गतः । तत्र गतस्य च भव्य सेनेन संभाषणमपि मकृतं । कुण्डिकां गृहीत्वा भव्य सेनेन सह बहिर्भूमिं गत्वा विकुर्वणया हरितकोमलतृणांकुरच्छन्नो मार्गोऽग्रे दर्शितः । तं दृष्ट्वा 'आगमे किलेते जीवाः कथ्यन्ते' इति भणित्वा तत्रारुचि कृत्वा तृणोपरि गतः शौचसमये कुण्डिकायां जलं नास्ति तथा विकृतिश्च क्वापि न दृश्यतेऽतोऽत्र स्वच्छ सरोवरे प्रशस्तमृत्तिकया शौचं कृतवान् । ततस्तं मिथ्यादृष्टि ज्ञात्वा मन्यसेनस्याभव्यसेननाम कृतं । ततोऽन्यस्मिन् दिने पूर्वस्यां दिशि पद्मासनस्थं चतुर्मुखं यज्ञोपवीताद्यपेतं देवासुरवन्द्यमानं ब्रह्मरूपं दर्शितं । तत्र राजादयो भव्यसेनादयश्च जना गताः । रेवती तु कोऽयं ब्रह्मनाम देव इति भणित्वा लौकैः प्रमाणापि न गता । एवं दक्षिणस्यां दिशि गरुडारूढं चतुर्भुजं च गदाशंखादिधारकं वासुदेवरूपं । पश्चिमायां दिशि वृषभारूढं सार्धचन्द्रजटाजूटगोरीगणोपेतं शंकररूपं । उत्तरस्यां दिशि समवसरणमध्ये प्रातिहार्याष्टकोपेतं सुरनरविद्याधर मुनिवृन्दवन्द्यमानं पर्यकस्थितं तीर्थंकरदेवरूपं दर्शितं । तत्र च सर्वलोका गताः । रेवती तु लोकैः प्रमाणापि न गता नवैव वासुदेवाः, एकादशैव रुद्राः, चतुर्विंशतिरेव तीर्थंकरा जिनागमे कथिताः । ते चातीताः कोऽप्ययं मायावीत्युक्त्वा स्थिता । अन्यदिने चर्या वेलायां