________________
रत्नकरण्ड श्रावकाचार
इस प्रकार सम्यग्दर्शन के आठ अंगों का वर्णन पूर्ण हुआ ।।१८।।
इदानीमुक्त निःशंकितत्वाद्यष्टगुणानां मध्ये कः केन गुणेन प्रधानतया प्रकटित इति प्रदर्शयन् श्लोकद्वयमाह
तावदञ्जन चौरोऽङ्ग ततोऽनन्तमतिः स्मृता । उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥१९॥ ततो जिनेन्द्र भक्तोऽन्यो वारिषेणस्ततः परः । विष्णुश्च वजनामा च शेषयोर्लक्ष्यतां गताः ॥२०॥
तावच्छब्दः क्रमवाची, सम्यग्दर्शनस्य हि निःशंकितत्वादीन्यष्टांगान्युक्तानि तेषु मध्ये प्रथमे निःशंकितत्वेऽगस्वरूपे तावल्लक्ष्यतां दृष्टान्ततां गतोऽजनचोरः स्मृतो निश्चितः । द्वितीयेऽगे निष्कांक्षितत्वे ततोऽञ्जन चोरादन्यानन्तमतिलंक्ष्यतां गता मता । तृतीयेंगे निर्विचिकित्सत्वे उहायनो लक्ष्यतां गतो मतः । तुरीये चतुर्थेऽले अमूढदृष्टित्वे रेवती लक्ष्यतां गता मता । ततस्तेभ्यश्चतुर्थेभ्योऽन्यो जिनेन्द्रभक्त श्रेष्ठी उपगहने लक्ष्यतां गतो मतः। ततो जिनेन्द्रभक्तात् परो बारिषेण: स्थितीकरणे लक्ष्यतां गतो मतः । विष्णुश्च विष्णुकुमारो वज्रनामा च वज्रकुमार: शेषयोर्वात्सल्य प्रभावनयोर्लक्ष्यतां गतो मतौ । गता इति बहुवचन निर्देशो दृष्टान्तभूतोक्तात्मव्यक्तिबहुत्वापेक्षया ।
अब ऊपर कहे हुए निःशंकितत्वादि आठ गुणों में कौन पुरुष किस गुण के द्वारा प्रसिद्ध हुआ है; यह दिखलाते हुए दो श्लोक कहते हैं
___ तावत्-क्रम से ( प्रथमे ) प्रथम अंग में ( अञ्जनचोर: ) अञ्जन चोर ( स्मृतः ) स्मृत है। ( तत: ) तदनन्तर द्वितीय अंग में ( अनन्तमती ) अनन्तमती (स्मता) स्मृत है । (तृतीये अपि अंगे) तृतीय अंग में (उद्दायन:) उद्दायन नामका राजा (मतः) माना गया है । (तुरीये) चतुर्थ अंग में (रेवती) रेवती रानी (मता) मानी गई है। (ततः) तदनन्तर पञ्चम अंग में ( जिनेन्द्र भक्तः ) जिनेन्द्र भक्त सेठ, (ततः अन्यः) उसके बाद छठे अंग में (वारिषेणः) वारिषेण राजकुमार, (ततः पर:) उसके बाद (शेषयोः) सप्तम और अष्टम अंग में (विष्णुश्च) विष्णुकुमार मुनि और (वज्रनामा च) वज्रकुमार मुनि (लक्ष्यतां गतौः) प्रसिद्धि को प्राप्त हुए हैं ।
टीकार्थ-सम्यग्दर्शन निःशंकितादि आठ अंगों से युक्त हैं, उन आठ अङ्गों में से पहले निःशंकित अङ्ग में अञ्जन चोर का दृष्टान्त निश्चित किया गया है। दूसरे