________________
रत्नकरण्ड श्रावकाचार
[ ३२१
णिन्बुदाणं, अंतयडाणं, पारगयाणं, धम्माइरियाणं, धम्मदेसयाणं, धम्मणायगाणं, धम्मवर-चाउरंग-चक्कवट्टोणं, देवाहि-देवाणं, णाणाणं, दसणाणं, चरित्ताणं तवाणं सया करेमि, किरियम्म ।
सामायिक-ग्रहण-प्रतिज्ञा पाठ करेमि भंते ! सामायियं सच्च-सावज्ज-जोगं पच्चक्खामि, जावज्जीवं, तिविहेण-मणसा-वचसा-काएण ण करेमि, ण कारेमि, अण्णं करंतं पि ण समणुमण्णामि । तस्स भंते ! अइचारं पडिक्कमामि, जिंदामि, गरहामि अप्पाणं जाव अरहताणं, भयवंताणं पज्जुवासं करेमि, ताव कालं, पाव कम्मं दुचरियं वोस्सरामि ।
( यहाँ तीन आवर्त एवं एक शिरोनति करके २७ उच्छ्वासों में ६ बार णमोकार मन्त्र के जाप पूर्वक कायोत्सर्ग करें । पश्चात् पंचांग नमस्कार करें । तदनन्तर तीन आवर्त और एक शिरोनति करके निम्नलिखित चतुर्विंशति स्तव पढ़ें)
चतुर्विशति स्तव थोस्सामि हं जिणवरे तित्थयरे केवली अणंत जिणे । णर-पवर-लोय महिए, विहुय-रय मले महप्पण्णे ।।१।। लोयस्सुज्जोय-यरे धम्म तित्थंकरे जिणे बंदे । अरहते कित्तिस्से चउबीसं चेव केवलिणो ।।२।। उसह मजियं च वंदे संभव मभिणंदणं च सुमइं च । पउमप्पहं सुपासं जिणं च चंदप्पहं बंदे ।।३।। सुविहिं च पुप्फयंतं सीयल सेयं च बासुपूज्यं च ।। बिमल भणंतं भयवं धम्म संति च वंदामि ।।४।। कूच जिणवरिदं अरं च मल्लि च सुब्बयं च मि । वंदे अरिट्ठ-णेमि तह पासं वड्ढमाणं च ।।५।। एवं मए अभित्थुआ विहुय-रय-मला पहीण-जर-मरणा । चवीसं पि जिणवरा तित्थयरा मे पसीयतु ।।६।। कित्तिय वंदीय महिया एदे लोगोत्तमा जिणा सिद्धा । आरोग्ग णाण लाहं दितु समाहिं च मे बोहिं ।।७।।