________________
३२० ]
रत्व करण्ड श्रावकाचार राग - बंध - पदोस च हरिसं दीण-भावयं । उस्सुगत्त' भयं सोगं, रदि-मरदि च वोस्सरे ।।२।। हा ! दु-कयं, हा! दुट्ठ चितियं, भासियं च हा ! दुट्ठ। अंतो-अंतो डज्झमि, पच्छृत्तावेण वेयंतो ॥ ३ ।। दव्वे खेत काले, भावे य कदावराह-सोहणयं । णिदण-गरहण-जुत्तो, मण-वच-काएण पडिक्कमणं ।।४।। समता सर्वभूतेषु, संयमः शुभ भावना । आर्त-दौद्र - परित्यागस्तद्धि सामायिक मतम् ॥५॥
अथ कृत्य विज्ञापना भगवन् ! नमोस्तु प्रसीदन्तु, प्रभुपादौ वन्देऽहम् ।
एषोऽहं सर्व सावध योगाद् विरतोऽस्मि ॥ अथ पौर्वाह्निक ( माध्यालिक ) ( आपराणिक ) देववन्दना - क्रियायां पूर्वाचार्यानुक्रमेण सकल-कर्म क्षयार्थ, भाव - पूजा वन्दना-स्तवसमेतं श्री चैत्य भक्ति कायोत्सर्ग कुर्वेऽहं ।
( यहाँ पर सर्व प्रथम भूमि स्पर्शनात्मक पंचांग नमस्कार करें पश्चात् तीन आवर्त और एक शिरोनति कर निम्नलिखित सामायिक दण्डक पढ़ें । )
णमो अरहंताणं, णमो सिद्धाणं, णमो आइरियाणं ।
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ।।
चत्तारि मंगलं-अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो । मंगलं । चत्तारि लोगुत्तमा-अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुसमा, केवलिपण्णत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पन्वज्जामि-अरहते सरणं पवज्जामि, सिद्ध सरणं पव्वज्जामि, साहू सरणं पम्वज्जामि केवलिपण्णत्त धम्म सरणं पव्वज्जामि ।
कृतिकर्म-दण्डक पाठ अड्ढाइज्ज-दीव-दो-समुद्देस, पण्णरस-कम्मभूमिसु, जाव अरहंताणं, भयवंताणं, आदियराणं, तित्थयराणं, जिणाणं, जिणोत्तमाणं, केवलियाणं, सिद्धाणं, बुद्धाणं, परि
.