________________
रत्नकरण्ड श्रावकाचार
[ ३१९
पडिक्कमामि भन्ते ! इरियावहियाए विराहणाए, अणागुत्त, आइगमणे निगमण, ठाणे, गनणे, मो, पागामगे, बोजुगमणे, हरियुग्गमणे, उच्चार-पस्सवणखेल-सिंहाणय-विय डि-पइट्ठावणियाए, जे जीवा एइंदिया वा, बेइंदिया वा, तेइंदिया वा चउइन्दिया वा पंचिंदिया बा गोल्लिदा वा पेल्लिदा वा, संघट्टिदा बा, संघादिदा वा, उद्दाविदा वा, परिदाविदा वा, किरिच्छिदा वा, लेस्सिदा वा, छिदिदा बा, भिदिदा वा, ठाणदो वा, ठाणचंकमणदो वा, तस्स उत्तरगुणं तस्स पायच्छित्तकरणं तस्स विसोहिकरणं जाव अरहताणं, भयवंताणं, णमोक्कारं, पज्जुवासं करेमि तावकालं पावकम्म दुच्चरियं वोस्सरामि । यहाँ पर २७ उच्छ्वासों में ६ जाप्य करें।
ईर्यापथ-आलोचना ईर्यापथे प्रचलताद्य मया प्रमादा
देकेन्द्रिय-प्रमुख-जीव-निकायबाधा । निर्वतिता यदि भवेदयुगान्तरेक्षा,
___मिथ्या तदस्तु दुरितं गुरुभक्तितो मे ।। इच्छामि भंते ! इरियावहि यस्स आलोचेउं, पुवुत्तर-दक्षिण-पच्छिम-चउदिसुविदिसासु, विहरमाणेण जुगंतर-दिट्ठिणा, भब्वेण दट्ठम्वा । प्रमाद-दोसेण, डब-डव चरियाए, पाण-भूद-जीव-सत्ताणं, उवधादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं ।
कृत्य प्रतिज्ञा नमोस्तु भगवन् ! देव वन्दनां करिष्यामि । सिद्धं सम्पूर्ण-भव्यार्थ, सिद्ध: कारणमुत्तमम् । प्रशस्त - दर्शन - ज्ञान - चारित्र - प्रतिपादनम् ।।१।। सुरेन्द्र - मुकुटाश्लिष्ट - पादपद्मांशु - केशरम् । प्रणमामि महावीरं, लोकत्रितय-मङ्गलम् ।।२।। खम्मामि सब-जीवाणं, सब्वे जीवा खमंतु मे । मित्ती मे सम्व-भूदेसु, बेरं मज्झं ण केण वि ।।१।।