________________
रत्नकरण्ड श्रावकाचार
[ २७१ कारिताः । तेषां शुद्धिं कुरु त्वमिति चरपुरुषः कृत्वा यथार्थ ज्ञात्वा तया वृषभसेनायाः सर्व कथितम् । तया च राजानं विज्ञाप्य मोचितः पृथ्वीचन्द्रः । तेन च चित्रफलके वृषभसेनोग्रसेनयो रूपे कारिते। तयोरधो निजरूपं सप्रणाम कारितम् । स फलकस्तयोर्दशितः भणिता च वृषभसेना राज्ञो—देवि ! त्वं मम मातासि त्वत्प्रसादादिदं जन्म सफल मे जातं । तत उग्रसेन: सन्मानं दत्वा भणितवान् त्वया मेधपिंगलस्योपरि गंतव्यमित्युक्त्वा स च ताभ्यां वाराणस्यां प्रेषितः । मेघपिंगलोऽप्येतदाकर्ण्य ममायं पृथ्वीचन्द्रो मर्मभेदीति पर्यालोच्यागत्य चोग्रसेनस्यातिप्रसादितः सामन्तो जातः । उग्रसेनेन चास्थानस्थितस्य यन्मे प्राभूतमागच्छति तस्या मेघपिंगलस्य दास्यामि अर्धं च वृषभसेनाया इति व्यवस्था कृता । एवमेकदा रत्नकम्बलद्वयमागतमेकं सनामाङकं कृत्वा तयोर्दत्त । एकदा मेघपिंगलस्य राज्ञी विजयाख्या मेपिंगलकम्बलं प्रावृत्य प्रयोजनेन रूपवतीपार्वे गताः । तत्र कम्बलपरिवर्तों जातः । एकदा वृषभसेनाकम्बलं प्रावृत्य मेपिंगल: सेवायाभुमसेनसभायामागतः राजा च तमालोक्यातिकोपाद्रक्ताक्षो बभूव । मेपिंगलश्च तं तथाभूतमालोक्य ममोपरि कुपितोऽयं राजेति ज्ञात्वा दूरं नष्टः । वषभसेना च हण्टेनोग्रसेनेन मारणार्थ समुद्रजले निक्षिप्ता । तया च प्रतिज्ञा गृहीता यदि एतस्मादुपसर्गादुरिष्यामि तदा तप: करिष्यामीति । ततो व्रतमाहात्म्याज्जलदेवतया तस्या: सिंहासनादिप्रातिहार्य कृतम् । तच्छ त्वा पश्चात्तापं कृत्वा राजा तमानेतु गतः। आगच्छता वनमध्ये गुणधरनामाऽवधिज्ञानो मुनिष्टः । स च वृषभसेनया प्रणम्य निजपूर्वभव चेष्टितं पृष्टः । कथितं च भगवता । यथा-पूर्वभवेत्वमवैव, ब्राह्मणपुत्री नागश्री नामा जातासि । राजकीयदेवकुले सम्मार्जनं करोषि तत्र देवकुले चैकदाऽपराह्न प्राकाराभ्यन्तरे निर्वातगर्तायां मुनिदत्तनामा मुनिः पर्यककायोत्सर्गेण स्थितः । त्वया च रुष्टया भणितः कटकाद्वात्रा समायातोत्रागमिष्यतीत्युत्तिष्ठोत्तिष्ठ सम्मानं करोमि लग्नेति ब्र वाणायास्तत्र मुनिः कायोत्सर्ग विधाय मौनेन स्थितः । ततस्त्वया कचवारेण पूरयित्वोपरि सम्मार्जनं कृतम् । प्रभाते तत्रागतेन राज्ञा. तत्प्रदेशे क्रीडता उच्छ्वसितनि:श्वसित प्रदेशं दृष्ट्वा उत्खन्य निःसारितश्च स मुनिः। ततस्त्वयात्मनिन्दां कृत्वा धर्मे रुचिः कृता । परमादरेण च तस्था मुनेस्त्वया तत्पीडोपशमशमनार्थं विशिष्ट मौषधदान वयावृत्यं च कृतम् । ततो निदानेन मृत्वेह धनपतिधनश्रियोः पुत्री वृषभसेना नाम जातासि । औषधदानफलात् सों षधिद्धि फलं जातम् । कचवारपूरणात् कलङ्किता च । इति श्रुत्वात्मानं मोचयित्वा वृषभसेना तत्समीपे आयिका जाता । औषधदानस्य फलम् ।