________________
१८० ]
रत्नकरण्ड श्रावकाचार
गहीत्वा रात्रौ संकेतितजारपार्वे गच्छन्ती यमदण्डेन दृष्टा सेविता चैकान्ते । तदाभरणं चानीय तेन निजभार्याया दत्त । तया च दृष्ट्वा भणितं-मदीयमिदमाभरणं, मया श्वश्रहस्ते धृतं । तद्वचनमाकार्य तेन चिन्तितं या TT से विलाप जननी भविष्यतीति । ततस्तस्या जारसंकेतगृहं गत्वा तां सेवित्वा तस्यामासक्तो गढवत्या तया सह ककर्मरतः स्थितः । एकदा तद्भार्ययाऽसहनादतिरुष्टया रजक्याः कथितं । मम भर्ता निजमात्रा सह तिष्ठति । रजक्या च मालाकारिण्याः कथितं । अतिविश्वस्ता मालाकारिणी च कनकमालाराज्ञीनिमित्त पुष्पाणि गृहीत्वा गता। तया च पृष्टा सा कुतूहलेन जानासि हे कामप्यपूर्वा बार्ता । तया च तलारद्विष्टतया कथितं राज्याः, देवि ! यमदण्डतलारो निजजनन्या सह तिष्ठति । कनकमालया च राज्ञः कथितं । राज्ञा च गढपुरुषद्वारेण तस्थ कुकर्म निश्चित्य तलारो गृहीतो दुर्गति गतश्चतुर्थाव्रतस्य ।
परिग्रहनिवृत्यभावात् श्मश्रुनवनीतेन बहुतरं दुःखं प्राप्तं ।
प्रस्य कथा
अस्त्ययोध्यायांश्रेष्ठी भव दत्तो भार्या धनदत्ता पुत्रोलब्धदत्तः वाणिज्येन दूरं गतः । तत्र स्वमुपाजितं तस्य चौरीतं । ततोऽतिनिर्धनेन तेन मार्ग आगच्छता तत्रकदा गोदुहः तक्रं पातु याचितं । तक्रे पीते स्तोकं नवनीतं कूर्चे लग्नमालोक्य गहीत्वा चिन्तित तेन वाणिज्यं भविष्यत्यनेन में, एवं च तत्संचिन्वतस्तस्य श्मश्रुनवनीत इति नाम जातं। एवमेकदा प्रस्थप्रमाणे घृते जाते घृतस्य भाजनं पादान्ते धृत्वा शीतकाले तणकटीरकद्वारे अग्नि च पादान्ते कृत्वा रात्रौ संस्तरे पतितः संचिन्तयति, अनेन तेन बहुतरमर्थमुपायं सार्थबाहो भूत्वा सामन्तमहासामन्त राजाधिराजपदं प्राप्य क्रमेण सकलचक्रवर्ती भविष्यामि यदा, तदा च मे सप्ततलप्रासादे शय्यागतस्य पादान्ते समुपविष्ट स्त्रीरत्नं पादौ मुष्टया ग्रहीष्यति न जानासि पादमर्दनं कर्तु मिति स्नेहेन भणित्वा स्त्रीरत्नमेवं पादेन ताडयिष्यामि एवं चिन्तयित्वा तेन चक्रवर्तिरूपाविष्टेन पादेन हत्वा पातितं तदघतभाजनं तेन च घृतेन द्वारे संधुक्षितोऽग्निः सुतरां प्रज्वलितः । ततो द्वारे प्रज्वलित निःसत् मशक्तो दग्धो मतो दुर्गति गतः इच्छाप्रमाणरहित पंचमानतस्य ।।१६।।
___ इस प्रकार अहिंसा आदि पांच ब्रतों में प्रत्येक का फल कहकर अब हिंसा आदि अव्रतों का दोष दिखलाते हुए कहते हैं---