SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्ड धावकाचार [ १७९ रयमिति मत्वा विश्वसितेन मया यष्टि: कुक्कुरादिनिवारणार्थं समर्पिता। तां गहीत्वा स गतः (२) ततो मया महाटव्यां गच्छतातिवृद्धपक्षिणोऽतिकुर्कुटं दृष्टं । यथा एकस्मिन् महति वृक्षे मिलिता: पक्षिगणो राबावेकेनातिवद्धपक्षिणा निजभाषया भणितो रे रे पुत्राः । अहं अतीवगन्तु न शक्नोमि । बुभुक्षित मनाः कदाचिद्भवत्पुत्राणां भक्षणं करोमि चित्तचापल्यादतो मम मुखं प्रभाते बध्वा सर्वेऽपि गच्छन्तु । तैरुक्त हा हा तात! पितामहस्त्वं किं तवैतत् संभाव्यते ? तेनोक्त'-'बुभुक्षितः किन करोति पापं' इति । एवं प्रभाते तस्य पुनर्वचनात् तन्मुखं बद्ध्वा ते गताः । स च बद्धो गतेषु चरणाभ्यां मुखाबन्धनं दूरीकृत्वा तद्बालकान् भक्षयित्वा तेषामागमनसमये पुनः चरणाभ्यां बन्धनं मुखेसंयोज्याति कुकुंटेन क्षीणोदरो भूत्वा स्थितः (३) ततो नगरगतेन चतुर्थमति कुर्कुट दृष्टं मया । यथा तत्र नगरे एकश्चौरस्तपस्विरूपं धृत्वाबृहच्छिलां च मस्त कस्योपरि हस्ताभ्यामूवं गृहीत्वा नगरमध्ये तिष्ठति दिवा रात्रौ चाति कुर्क टेन 'अपसर जीव पाद ददामि, अपसर जीव पादं ददामीति भणन् भ्रमति । 'अपसर जीवेति' चासौ भक्तसर्वजनर्मण्यते । स च गर्तादिविजनस्थाने दिगवलोकनं कृत्वा सुवर्णभूषितमेकाकिनं प्रणमन्तं तया शिलया मारयित्वा तद्रव्यं गृह्णाति (४) इत्यतिकुकुट चतुष्टयमालोक्य मया श्लोकोऽयं कृत: अबालस्पर्शका नारी ब्राह्मणोणहिसकः । वने काष्ठमुख: पक्षी पुरेऽपसरजीवकः ।। इति इति कथयित्वा तलारं धरियित्वा सन्ध्यायां ब्राह्मण शिक्यतपस्विसमीपं गत्वा तपस्विप्रतिचारकैनिघटयमानोऽपि राश्यन्धो भूत्वा तत्र पतित्वैकदेशे स्थितः । ते च प्रतिचारकाः राश्यन्धपरीक्षणार्थ तृणकट्टिकांगुल्यादिकं तस्याक्षिसमीपं नयन्ति । स च पश्यन्नपि न पश्यति । बृहद्रात्री गुहायामन्धकूपे नगरद्रष्यध्रियमाणमालोक्य तेषां खादनपानादिकं वालोक्य प्रभाते राज्ञा मार्यमाणस्तलारो रक्षितः तेन रात्रिदृष्टमावेद्य । स शिक्यस्थस्तपस्वी चौरस्तेन तलारेण बहुकदर्थनादिभिः कदर्थ्यभानो मृत्वा दुर्गति गतस्तृतीयाव्रतस्य । ___ आरक्षिणाऽब्रह्मनिवृत्त्यभावादुःखं प्राप्तम् । अस्य कथा आहीरदेशे नासिक्यनगरे राजा कनकरथो राज्ञी कनकमाला, तलारो यमदण्डस्तस्य माता बहुसुन्दरी तरुणरण्डा पुश्चली। सा एकदा वध्या धतुं समर्पिताभरणं
SR No.090397
Book TitleRatnakarand Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorAadimati Mata
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages360
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy