________________
१७८ ]
रत्नकरण्ड श्रावकाचार तेन च बहुमाणिक्यमध्ये निक्षेप्याकार्य चम्नहिलो भणितः रे निजमाणिक्यानि परिज्ञाय गहाण । तेन च तथैव गृहीतेषु तेषु राजा रामदत्तया च वणिक्पुत्रः प्रतिपन्न: । ततो राज्ञा सत्यघोषः पृष्टः-इदं कर्म त्वया कृतमिति । तेनोक्त देव ! न करोमि, कि ममेशं कर्तुं युज्यते? ततोऽतिरुष्टेन तेन राशा सस्य वामयं तं । गोनयभूत माजगत्रयं भक्षय, मल्लमुष्टिघातत्रयं बा सहस्व, द्रव्यं वा सर्व देहि । तेन च पर्यालोच्च गोमयं खादितुमारब्धं । तदशक्तेन मुष्टिघातः सहितुमारब्धः । तदशक्तेन द्रव्यं दातुमारब्धं । एवं दण्डत्रयमनुभूयमृत्वातिलोभवशाद्राजकीय भांडागारे अगन्धनसर्पो जातः । तत्रापि मृत्वा दीर्घसंसारी जात इति द्वितीयावतस्य ।
तापसश्चौर्याबहु दुःखं प्राप्तः ।
इत्यस्य कथा वत्सदेशे कौशाम्बीपुरे राजा सिंहरथो राजी विजया । तत्रकश्चौरः कौटिल्येन तापसो भूत्वा परभूमिमस्पृशदवलम्बमान शिक्यस्थो दिवसे पंचाग्निसाधनं करोति । रात्री च कौशाम्बी मुषित्वा तिष्ठति । एकदा महाजनान्मुष्टं नगरमाकर्ण्य राज्ञा कोट्टपालो भणितो रे सप्तरात्रमध्ये चौरं निजशिरो वाऽऽनय । ततश्चौरमलभमानश्चिन्तापर: तलारोऽपराले बुभुक्षितब्राह्मणेन केनचिदागत्य भोजनं प्रार्थित:-तेनोक्त-हे ब्राह्मण ! अछान्दसोऽसि मम प्राणसन्देहो वर्तते त्वं च भोजनं प्रार्थयसे । एतद्वचनमाकर्ण्य पृष्टं ब्राह्मणेन कुतस्ते प्राणसन्देहः ? कथितं च तेन । तदाकर्ण्य पुनः पृष्टं ब्राह्मणेन-अत्र कि कोऽयतिनिस्पृहवृत्तिपुरुषोऽप्यस्ति? उक्त तलारेणअस्ति विशिष्टस्तपस्वी न च तस्यतत् सम्भाव्यते । भणितं ब्राह्मणेन-स एव चौरो भविष्यति अति निस्पृहत्वात् । श्रूयतामत्र मदीया कथा-मम ब्राह्मणी महासती परपुरुषशरीरं न स्पृशतीति निजपुत्रस्याप्यतिकुक्कुटात् कर्पटेन सर्व शरोरं प्रच्छाद्य स्तनं ददाति । रात्री तु गृहपिण्डारेण सह कुकर्म करोति (?) तदर्शनात् संजात वैराग्योऽहं संवलार्थं सुबर्णशलाकां वंशयष्टिमध्ये निक्षिप्य तीर्थयात्रायां निर्गतः। अग्ने गच्छतश्च ममैकबटुको मिलितो, न तस्य विश्वासं गच्छाम्यहं यष्टिरक्षां यत्नतः करोमि । तेनाकलिता सा यष्टि; सगर्भेति । एकदा रात्रौ कुम्भकारगृहे निद्रां कृत्वा दूराद्गत्वा तेन निजमस्तके लग्नं कुथितं तृणमालोक्यातिकुक्कुटेन ममाग्रतो, हा हा मया परतृणमदत्त ग्रसितमित्युक्त्वा व्याघुट य तृणं तत्रैव कुम्भकारगृहे निक्षिप्य दिवसाबसाने कृतभोजनस्य ममागत्य मिलितः । भिक्षार्थ गच्छतस्तस्यातिशचि