________________
{७० ]
रत्नकरण्ड श्रावकाचार
तथा स्वप्तं दर्शयित्वा पत्तनप्रतोली: कोलित्वा स्थिता सा नगरदेवता । प्रभाते कोलिताः प्रतोलोई ष्ट्वा राजादिभिस्तं स्वप्नं स्मृत्वा नगरस्त्रीचरणताडनं प्रतोलीनां कारितं । न चैकापि प्रतोली कयाचिदप्युद्घटिता । सर्वासां पश्चात् नीली तत्रोत्क्षिप्य नीता। तच्च रणस्पति सर्वा अप्युद्घटिताः प्रतोल्यः, निर्दोषा राजादिपूजिता च नीली जाता चतुर्थाणुव्रतस्य ।
परिग्रहविरत्यणुव्रताज्जयः पूजातिशयं प्राप्तः ।
अस्य कथा कुरुजांगलदेशे हस्तिनागपुरे कुरुवंशे राजा सोमप्रभः, पुत्रो जयः परिमितपरिग्रहो भार्यासुलोचनायाभव प्रवृत्तिः । एकदा पूर्वविद्याधरभव कथनानन्तरं समायात पूर्वजन्मविद्यौ हिरण्यधर्मप्रभावतीविद्याधररूप मादाय च मेदिौ वन्दनाभक्ति कृत्वा कलासगिरी भरतप्रतिष्ठापित चतुर्विंशतिजिनालयान् बन्दितुमायातौ सुलोचनाजयी । तत्प्रस्तावे च सौधर्मेन्द्रेण जयस्य स्वर्गे परिग्रहपरिमाणवतप्रशंसाकृता। तां परीक्षित रतिप्रभदेवः समायातः । ततः स्त्रीरूपमादाय चतसृभिविलासिनीभिः सह जयसमीपं गत्वा भणितो जयः। सुलोचनास्वयंवरे येन त्वया सह संग्रामः कृतः तस्य नमिविद्या. धरपते राज्ञीसुरूपामभिनवयौवनां सर्व विद्याधारिणीं तद्विरक्तचित्तामिच्छ, यदि तस्य राज्यमात्मजीवितं च बाञ्छसीति । एतदाकर्ण्य जयेनोक्त-हे सून्दरि ! मैवं अहि, परस्त्री मम जननीसमानेति । ततस्त या जयस्योपसर्गे महति कृतेऽपि चित्त न चलितं । ततो मायामुपसंहृत्य पूर्ववृत्त कथयित्वा प्रशस्य वस्त्रादिभिः पूजयित्वा स्वर्ग गत इति पंचमाणुव्रतस्य ।।१८।।
आगे क्या इस लोक में किसी जीव को अहिंसादि अणव्रतों के धारण करने के फल की प्राप्ति नहीं देखी गयी है जिससे कि परलोक के लिये ही उनकी आराधना की जाती है ? ऐसी आशंका कर आचार्य उत्तर देते हैं
(मातंग :) यमपाल नामका चाण्डाल ( धनदेव: ) धनदेव, ( ततः परः ) उसके वाद (वारिषेण:) वारिषेण नामका राजकुमार, ( नीली ) नीली ( च ) और (जय:) जयकुमार ये क्रम से अहिंसादि अणुव्रतों में ( उत्तमं) उत्तम ( पूजातिशयं ) पूजा के अतिशय को (संप्राप्ताः) प्राप्त हुए हैं ।