________________
रत्नकरण्ड श्रावकाचार
[ १६९ चौर्यविरत्यणबताद्वारिषेणेन पूजातिशयः प्राप्तः । अस्य कथा स्थितीकरणगुणव्याख्यान प्रघट्टके कथितेह द्रष्टव्येति तृतीयाणवतस्य ।।
ततः परं नीली जयश्च । ततस्तेभ्यः परं यथा भवत्येवं पूजातिशयं प्राप्तौ । तत्राब्रह्मविरत्यणुव्रतान्नाली वणिक्पुत्री पूजातिशयं प्राप्ता ।
अस्याः कथा लाटदेशे भृगुकच्छपत्तने राजा वसुपालः । वणिग्जिनदत्तो भार्या जिनदत्ता पुत्री नीली अतिशयेन रूपवती । तत्रैवापरः श्रेष्ठी समुद्रदत्तो भार्या सागरदत्ता पुत्रः सागरदतः । एकदा महापूजायां वसन्ती कायोत्सर्गेण संस्थितां सर्वाभरणविभूषितां नीलीमालोक्य सागरदत्त नोक्त किमेषापि देवता काचिदेतदाकर्ण्य तन्मित्रेण प्रियदत्तन भणितंजिनदत्तवेष्ठिन इयं पुत्री नीली । तद्रूपालोकनादतीवासक्तो भूत्वा कथमियं प्राप्यत इति तत्परिणयनचिन्तया दुर्बलो जातः । समुद्रदत्तं न चैतदाकर्ण्य भणित:-हे पुत्र ! जनं मुक्त्वा नान्यस्य जिनदत्तो ददातीमा पुत्रिका परिणेतु । ततस्तो कपटश्रावको जाती परिणीता च सा, ततः पुनस्तो बुद्धभक्तो जातो, नील्याश्च पितृगहे गमनमपि निषिद्ध, एवं वंचने जाते भणित जिनदत्तन-इयं मम न जाता कूपादौ वा पतिता यमेन बा नीता इति । नीली च श्वसुरगृहे भत: वल्लभा भिन्नगृहे जिनधर्ममनुतिष्ठन्ती तिष्ठति । दर्शनात् संसर्गाद् धर्मवचनाकर्णनाद्वा कालेनेयं बुद्धभक्ता भविष्यतीति पर्यालोच्य समुद्रदत्तन भणिता नीली पुत्री ! ज्ञानिनां वन्दकानामस्मदर्थ भोजनं देहि । ततस्तथा वंदकानामामंत्र्याहूय च तेषामेकैका प्राणहितातिपिष्टा संस्कार्य तेषामेव भोक्तु दत्ता । तैर्भोजनं भुत्रत्वा गच्छद्भिः प्रष्टं-क्य प्राणहिताः ? तयोक्त भवन्तं एव ज्ञानेन जानन्तु यत्र तास्तिष्ठन्ति, यदि पुनर्ज्ञानं नास्ति तदा वमनं कुर्वन्तु भवतामुदरे प्राणहितास्तिष्ठन्तीति ! एवं बमने कृते दृष्टानि प्राणहिताखण्डानि । ततो रुष्टश्च श्वसुरपक्षजनः। ततः सागरदत्तभगिन्या कोपात्तस्या असत्यपरपुरुषदोषोद्भावना कृता । तस्मिन् प्रसिद्धि गते सा नीली देवाग्रे संन्यासं गृहीत्वा कायोत्सर्गेण स्थिता, 'दोषोत्तारे भोजनादी प्रवृत्तिमम नान्यथेति' ततः क्षुभित नगरदेवतया आगत्य रात्री सा भणिता-हे महासति ! मा प्राणत्यागमेवं कुरु, अहं राज्ञः प्रधानानां पुरजनस्य स्वप्नं ददामि । लग्ना यथा नगरप्रतोल्य: कीलिता महासतीवामचरणेन संस्पृश्य उद्घटिष्यन्ति इति । ताश्च प्रभाते भवच्चरणं स्पृष्ट्वा एवं वा उद्घटिष्यन्तीति पादेन प्रतोलीस्पर्श कुर्यास्त्वमिति भणित्वा राजादोनां