SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्ड श्रावकाचार [ १६९ चौर्यविरत्यणबताद्वारिषेणेन पूजातिशयः प्राप्तः । अस्य कथा स्थितीकरणगुणव्याख्यान प्रघट्टके कथितेह द्रष्टव्येति तृतीयाणवतस्य ।। ततः परं नीली जयश्च । ततस्तेभ्यः परं यथा भवत्येवं पूजातिशयं प्राप्तौ । तत्राब्रह्मविरत्यणुव्रतान्नाली वणिक्पुत्री पूजातिशयं प्राप्ता । अस्याः कथा लाटदेशे भृगुकच्छपत्तने राजा वसुपालः । वणिग्जिनदत्तो भार्या जिनदत्ता पुत्री नीली अतिशयेन रूपवती । तत्रैवापरः श्रेष्ठी समुद्रदत्तो भार्या सागरदत्ता पुत्रः सागरदतः । एकदा महापूजायां वसन्ती कायोत्सर्गेण संस्थितां सर्वाभरणविभूषितां नीलीमालोक्य सागरदत्त नोक्त किमेषापि देवता काचिदेतदाकर्ण्य तन्मित्रेण प्रियदत्तन भणितंजिनदत्तवेष्ठिन इयं पुत्री नीली । तद्रूपालोकनादतीवासक्तो भूत्वा कथमियं प्राप्यत इति तत्परिणयनचिन्तया दुर्बलो जातः । समुद्रदत्तं न चैतदाकर्ण्य भणित:-हे पुत्र ! जनं मुक्त्वा नान्यस्य जिनदत्तो ददातीमा पुत्रिका परिणेतु । ततस्तो कपटश्रावको जाती परिणीता च सा, ततः पुनस्तो बुद्धभक्तो जातो, नील्याश्च पितृगहे गमनमपि निषिद्ध, एवं वंचने जाते भणित जिनदत्तन-इयं मम न जाता कूपादौ वा पतिता यमेन बा नीता इति । नीली च श्वसुरगृहे भत: वल्लभा भिन्नगृहे जिनधर्ममनुतिष्ठन्ती तिष्ठति । दर्शनात् संसर्गाद् धर्मवचनाकर्णनाद्वा कालेनेयं बुद्धभक्ता भविष्यतीति पर्यालोच्य समुद्रदत्तन भणिता नीली पुत्री ! ज्ञानिनां वन्दकानामस्मदर्थ भोजनं देहि । ततस्तथा वंदकानामामंत्र्याहूय च तेषामेकैका प्राणहितातिपिष्टा संस्कार्य तेषामेव भोक्तु दत्ता । तैर्भोजनं भुत्रत्वा गच्छद्भिः प्रष्टं-क्य प्राणहिताः ? तयोक्त भवन्तं एव ज्ञानेन जानन्तु यत्र तास्तिष्ठन्ति, यदि पुनर्ज्ञानं नास्ति तदा वमनं कुर्वन्तु भवतामुदरे प्राणहितास्तिष्ठन्तीति ! एवं बमने कृते दृष्टानि प्राणहिताखण्डानि । ततो रुष्टश्च श्वसुरपक्षजनः। ततः सागरदत्तभगिन्या कोपात्तस्या असत्यपरपुरुषदोषोद्भावना कृता । तस्मिन् प्रसिद्धि गते सा नीली देवाग्रे संन्यासं गृहीत्वा कायोत्सर्गेण स्थिता, 'दोषोत्तारे भोजनादी प्रवृत्तिमम नान्यथेति' ततः क्षुभित नगरदेवतया आगत्य रात्री सा भणिता-हे महासति ! मा प्राणत्यागमेवं कुरु, अहं राज्ञः प्रधानानां पुरजनस्य स्वप्नं ददामि । लग्ना यथा नगरप्रतोल्य: कीलिता महासतीवामचरणेन संस्पृश्य उद्घटिष्यन्ति इति । ताश्च प्रभाते भवच्चरणं स्पृष्ट्वा एवं वा उद्घटिष्यन्तीति पादेन प्रतोलीस्पर्श कुर्यास्त्वमिति भणित्वा राजादोनां
SR No.090397
Book TitleRatnakarand Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorAadimati Mata
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages360
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy