SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६८ ] रत्नकरण्ड श्रावकाचार वृक्षोपरि चटितेन स तन्मारणं कुर्वाणो दृष्टः। रात्री च निजभार्यायाः कथितं । तत: प्रच्छन्नचरपुरुषणाकर्ण्य राज्ञः कथितं । प्रभाते मालाकारोऽप्याकारितः । तेनैव पुनः कथितं । मदीयामाज्ञां मम पुत्रः खण्डयतीति रुष्टेन राज्ञा कोट्टपालो भणितो बलकुमार नवखण्डं कारयेति । ततस्तं कुमारं मारणस्थानं नीत्वा मातङ्गमानेतु ये गताः पुरुषास्तान् विलोक्य मातंगेनोक्त प्रिये ! मातङ्गो ग्रामं गत इति कथयत्वमेतेषामित्युक्त्वा गृहकोणे प्रच्छन्नो भूत्वा स्थितः । तलारैश्चाकारिते मातङ्ग कथितं मातंग्या सोऽद्य ग्रामं गतः । मानिस तलागा .पोगाय ग्राम गाल: कुमारमारणात्तस्य बहुसुवर्णरत्नादिलाभो भवेत । तेषां वचनमाकर्ण्य द्रव्य लुब्धया तथा हस्तसंज्ञया स दर्शितो ग्राम गत इति पुनः पुनर्भणन्त्या । ततस्तैस्तं गृहान्निःसायं तस्य मारणार्थं स कुमारः समपितः । तेनोक्त नाहमद्य चतुर्दशीदिने जीवघातं करोमि । ततस्तलारः स नीत्वा राज्ञ: कथितः, देव ! अयं राजकुमारं न मारयति । तेन च राज्ञ: कथितं सर्पदष्टो मृतः श्मशाने निक्षिप्तः सवौं षधिमुनिशरीरस्य वायुना पुनर्जीवितोऽहं तत्पावें चतुर्दशीदिवसे मया जीवाहिसाव्रतं गृहीतमतोऽद्य न मारयामि देवो यज्जानाति कत्करोतु । अस्पृश्यचाण्डालस्य व्रतमिति संचिन्त्य रुष्टेन राज्ञा द्वावपि गाढ़ बन्धयित्वा सुमारद्रहे निक्षेपितो। तत्र मातङ्गस्य प्राणात्ययेऽप्यहिंसाव्रतमपरित्यजतो व्रतमाहात्म्याज्जलदेवतया जलमध्ये सिंहासनमणिमण्डपिकादुन्दुभिसाधुकारादिप्रातिहार्यादिकं कृतं । महाबलराजेन तदाकर्ण्य भीतेन पूजयित्वा निजच्छत्रतले स्नापयित्वा स स्पृश्यो विविष्ट कृत इति प्रथमाणुव्रतस्य । अनृतविरत्यणुव्रताद्धनदेवश्रेष्ठिना पूजातिशयः प्राप्तः । अस्य कथा जम्बूद्वीपे पूर्व विदेहे पुष्कलावतीविषये पुण्डरीकिण्यां पुर्यां वणिजौ जिनदेवधनदेवी स्वल्पद्रव्यौ । तत्र धनदेव: सत्यवादी । द्रव्यस्य लाभं द्वायप्यर्धमध ग्रहीष्याव इति नि:साक्षिका व्यवस्थां कृत्वा दूरदेशं गतो बहुद्रव्यमुपायं ध्याघुटय कुशलेन पुण्डरीकिण्यामायाती। तत्र जिनदेवो लाभाधं धनदेवाय न ददाति । स्तोकद्रव्यमौचित्येन ददाति ततो झकटके न्याये च सति स्वजनमहाजनराजाग्रतो निःसाक्षिकव्यवहार बलाज्जिनदेवो वदति न मयाऽस्य लाभार्धं भणितमुचितमेवभणितं । धनदेवश्च सत्यमेव वदति द्वयोरर्धमेव ततो राजनियमात्तयोदिव्यं दत्त धनदेवः शुद्धो नेतरः । ततः सर्वं द्रव्यं धनदेवस्य समर्पित तथा सर्वैः पूजितः साधुकारित श्चेति द्वितीयाणुव्रतस्य ।
SR No.090397
Book TitleRatnakarand Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorAadimati Mata
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages360
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy