________________
GRE
DATA
चारित्राधिकारस्तृतीयः
१२७००६०२
REUSAL OLE
अथ चारित्ररूपं धर्मं व्याचिख्यासुराह
मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः । रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ||१||
'चरण' हिंसादिनिवृत्तिलक्षणं चारित्रं । 'प्रतिपद्यते' स्वीकरोति । कोऽसो ? 'साधु' भंव्यः । कथंभूतः ? 'अवाप्तसंज्ञानः' । कस्मात् ? 'दर्शनलाभात्' । तल्लाभोऽपि तस्य कस्मिन् सति संजात: ? 'मोहतिमिरापहरणे' मोहो दर्शनमोहः स एव तिमिरं तस्यापहरणे यथासम्भवमुपशमे क्षये क्षयोपशमे वा । अथवा मोहो दर्शनचारित्रमोहस्तिमिरं ज्ञानावरणादि तयोरपहरणे । अयमर्थ:- दर्शन मोहापहरणे दर्शनलाभ: । तिमिरापहरणे सति दर्शनलाभादवाप्त संज्ञानः भवत्यात्मा । ज्ञानावरणापगमे हि ज्ञानमुत्पद्यमानं सद्दर्शनप्रसादात् सम्यग्व्यपदेशं लभते, तथाभूतश्चात्मा चारित्रमोहापगमे चरणं प्रतिपद्यते । किमर्थं ? 'रागद्वेषनिवृत्यै' रागद्वेषनिवृत्तिनिमित्तं ॥ १ ॥
अब चारित्ररूप धर्म के व्याख्यान की इच्छा करते हुए आचार्य कहते हैं
( मोह तिमिरापहरणे ) मोहरूपी अन्धकार के दूर होने पर ( दर्शनलाभात् ) सम्यग्दर्शन की प्राप्ति से ( अवाप्त संज्ञानः ) जिसे सम्यग्ज्ञान प्राप्त हुआ है ऐसा ( साधुः ) भव्य जीव ( रागद्वेषनिवृत्त्यं ) रागद्वेष की निवृत्ति के लिए ( चरणं ) चारित्र को ( प्रतिपद्यते ) प्राप्त होता है ।
टीकार्थ- 'चरणं' हिंसादि पापों से निवृत्ति होने को चारित्र कहते हैं । भव्य जीव ऐसे चारित्र को कब और क्यों धारण करता है ? इस प्रश्न का उत्तर देते हुए