________________
व्याख्या-ये पुनस्सर्वथैव अभाविनी सिद्धियेषां ते अभव्याः, ते च ते जीवाश्च अभव्यजीवा:, उपलक्षणत्वाव्याश्च, तेऽन5न्तशो-ऽनन्तवारं ग्रन्थिदेश प्राप्ता अपि अकृतग्रन्धिभेदा एव स्युः। ततः पुनरपि वर्द्धयन्ति कर्माणि, स्थितिरसादिभिर्गुरूणि कुर्वन्तीति
गाथार्थः ।। ९५ ।। अथ ये ग्रन्थि भिन्दति तेषां सम्यक्त्वलामक्रममाह| तं गिरिवरं व भेत्तुं, अपुत्रकरणोग्गवजधाराए । अंतोमुहत्तकालं, गंतुं अनियट्टिकरणम्मि ॥ ९६ ॥ हैं। पइसमयं सुज्झंतो, खविउं कम्माई तत्थ बहुयाई। मिच्छत्तम्मि उइण्णे, खीणे अणुइयम्मि उवसंते ॥९७॥ |
संसारगिम्हतविओ, तत्तो गोसीसचंदणरस व । अइपरमनिव्वुइकर, तस्संऽते लहइ सम्मत्तं ॥९८॥ [विशेषकम्] ___ व्याख्या-करण-विशिष्टाध्यक्सायविशेष एव अपूर्व-अननुभूतपूर्व करणमपूर्वकरणं, अत्र हि बसेमानो जीवस्तादृशान् स्थितिर| सघातादीन क्रियाविशेषान् करोति, यादृशः संसारे न कदाचित् पूर्व कृता, इति कृत्वा वज्रधारेत्र वनधारा, अपूर्वकरणमेवोग्रवज्रधारा | अपूर्वकरणोग्रवज्रधारा, तया गिरिवरमिव तं ग्रन्थि भिवा-तथाविधं रागद्वेषपरिणामं किञ्चिदपनीय ततोऽन्तर्मुहत्तै कालं अनिवृत्ति
करणं गत्वा । अत्रापि करणं-विशिष्टतमोऽध्यवसायविशेष एव । न विद्यते प्रथमाद्यसङ्ग्ल्येयतमावसानसमानसमयवर्तिनां प्राणिनां &ा खभावादेव परस्परमध्यवसायस्थ निवृचि-लक्षण्यं यत्र तदनिवृत्तिः, तच तत्करणं चानिवृत्तिकरणम् । ततोऽत्रान्तमुहर्स यावत्प्रतिस- | VIमयमनन्तगुणविशुद्धया विशुद्धयमान आयुवर्जानि शेपसप्तकम्मर्माणि बहनि क्षपयित्वा प्रत्येक पल्योपमासहख्ययभागन्यनैकसागरोपम| कोटाकोटिमात्राणि विकृत्य, शेषाणि क्षपयित्वेत्यर्थः, सतश्च मिथ्यात्वं यदीर्ण तस्मिन् क्षीणेऽनुदीणे तु सत्तामात्रवर्त्तिन्युपशान्ते सति