________________
aritra agrन् सम्यक्त्वमेव तावद किस्वरूपमित्यादिद्वारगाथा माह-----
किं सम्मतं ? ते होज, किहं ? णु करूं ? व गुणां य के ? तस्स । कईभेयं ? अइयारा, लिंग वा किं भने ? तस्स ॥ ८९ ॥ व्याख्या- किंखरूपं तावत्सम्यक्त्वं १, कथं केन प्रकारेण वा सजीवानां भवेत् 2, कस्य वा तद्भवेत् 2, गुणाश्च के ? तस्य सम्यक्त्वस्य, कति भेदं तद्भवेत् ?, अतिचाराः लिङ्गं वा किं भवेत् । तस्य सम्यक्त्वस्येति द्वारगाथासङ्क्षेपार्थः । अत्राद्यद्वारनिर्णयार्थमाहअरिहं देवो गुरुणो, सुसाहुणो जिणमयं मह पमाणं । इवाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ॥ ९९ ॥
4. व्याख्या अत्रेव मम देवो, खादयः, साधक को परिवाजकादयः, जिनमतमेत्र प्रमार्ग, न कुतीर्थिकाभिमतमित्यादिको य आत्मनः शुभः परिणामः स सम्यक्त्वमिति जगद्गुरवस्तीर्थङ्करगणधरा ब्रुवते । उक्तं च तै:-"से य सम्म पसत्यसम्मत्त मोहणिजकम्मांणुवेयणो समयसमुत्थे जबसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते "त्ति गाथार्थः ।। ९० ।।
तं किं सम्यक्त्वमिति द्वारम् अथ तत्कथं भवेदिति द्वितीय द्वारमाह
भमिऊण अनंताई, पोग्गल परियइसय सहस्साई | मिच्छतमोहियमई, जीवा संसारकंतारे ॥ ९१ ॥ पार्वति खवेऊणं, कम्माई अहापवत्तिकरणेणं । उबलनाएण कहमवि, अभिन्न पुत्रि तओ गंठि ॥९२॥ युग्मम् )
व्याख्या -- प्रथमं तावत् मिध्यात्वमोहितमतयः सर्वे जीवाः संसारकान्तारे अनन्तानि पुद्गलपरावर्त्तलक्षाणि श्रान्त्वा कथश्चिदुपलज्ञातेन यथाप्रवृचिकरणेन ग्रन्थिप्रदेशागमन प्रतिबन्धीनि कर्माणि क्षयित्वा निपूर्वी ग्रन्थिकेचित्प्राप्नुवन्ति । तत्रानन्तीत्सर्पि