________________
" इति गदितमनन्तज्ञानिभिः कर्मकाष्ठ-प्रचयदहनवहिर्यत्तपोऽनुष्ठितं च । तदिह भजत भत्र्याः! भावनातः प्रभू, श्रपति च खलु युष्मान् येन सन्मोनलक्ष्मीः ॥१॥"
इति पुष्पमालाविवरणे [कृतीयः] तपोधर्मः समर्थित इति ॥ ५ ॥ इदानीं भावनाधर्म विमणिषुः पूर्वेण (मह) सम्बन्धगी गाथामाह---- दाणं सोलं च तवो, उच्छ पुष्पं व निष्फलं होजा । जइ न हियम्मि भावो, होइ सुहो तस्सिमे हेऊ ॥८६॥ | व्याख्या-दानं शीलं तपश्चेति पूर्वोक्तं सर्वमपि इक्षुपुष्यमित्र निकलं भवेत् , यदि हृदये भपनिदमोक्षामागमः शुभो भावो | न भवेत् , अतो दानादीनभिधाय भावनाधर्मोऽभिधीयते, तस्य च शुभमावस्येते वक्ष्यमाणा हेतब इति गाथार्थः ॥ ८६ ॥ तानेबाहसम्मत्तचरणसुद्धी, करणजओ निग्गहो कसायाणं । गुरुकुलवालो दासाग, वियाडगी भवविरोंगो य ॥८॥ विणंओ वेयावच्चं, सज्झायरई अगाययणचाओ। परपरिवायनिवित्ती, थिरया धम्मे परित्रा य ॥ ८८ ॥ ___ व्याख्या-सम्यक्त्वशुद्धिश्चरणशुद्धिरिन्द्रियजयः, कषायाणां निग्रहः, नित्यं गुरुकुलबासः, दोषाणां प्रमादायाची गानां विकटनाआलोचना, भयविरगश्च । तथा विनयः, वैयावृत्त्यं, स्वाध्याये रतिः, अनायतनस्य-ज्ञानादिदूतकास्तुनरत्यागः, परपरिवानिवृत्तिः, [ स्थिता में, परिज्ञा च-प्रान्तेऽनशनरूपा, इत्येते चतुर्दश [१४] शुभभावस्य हेतवः, हेत्वन्तराणां सम्भोऽप्यत्रैवान्तावादिति द्वारगाथाद्वयार्थः, विस्तरार्थं तु सूत्रकारः प्रतिद्वारं वक्ष्यतीति ।। ८७-८८ ॥
काका