________________
व्याख्या - यद्यपि तेनैव भवेन केचिन सिद्ध्यन्ति तथापि तपसा विधूतरजसोऽत्यल्पकर्माणस्सन्तो महाकल्पेषु-महर्द्धिदेवलोकेषु सुरा भवन्ति । ततोऽपि च्युत्वा महाविदेहेषु बोधि च्या 'am विधूतरजस' इत्यावृच्या अत्रापि योज्यते तपसा क्षक्तिकर्माणः, सिद्धन्तीति शेषः । क इव ?, यथा स्कन्दको महात्मा - शिष्यः श्रीवीरखामिनः, तत्कथा चेयम्
कङ्गलापुर्यां श्रीवीरः समवसृतः प्रत्यासन्नश्रावस्तीपुर्यां गर्दभालिपरिब्राजकशिष्यः स्कन्दकञ्चतुर्वेदस्मृतिपुराणादिग्रन्थनिपुणः परिवसति । स श्रीवीरशिष्येण पिङ्गलेन पृष्टः- भो स्कन्दक ! 'किं सअंते लोए अणते लोए ?, एवं जीवे सिद्धी सिद्धे वि पुच्छियचे, क्रेण वा मरणेण जीवे संसारमणुपरियगुड़ १, केण वा तं वीवय १, तए गं से खंदर परिव्वायए एयमहं अयाणमाणे तुमिणीए चिट्ठछ । एवं दोपि पि पुच्छिए तुसिणीए चिदुइ' । ततः श्रावस्त्या लोकं श्रीवीरवन्दनार्थ यान्तं दृष्ट्वा सोऽपि स्वसन्देहपृच्छाथै चचाल । rataar श्रीवीरेण गौतमस्य पिङ्गलप्रस्कन्दकानवगमखरूपमुक्तम् । ततः समागते स्कन्दके श्रीगौतमः सम्मुखं गतः, स्वागतमपृच्छत् पिङ्गलस्वरूपं च । तत् श्रुत्वा विस्मितः स्कन्दकः प्राह- कथं जानासि ?, श्रीगौतमेनोक्तं मम धर्माचार्यणोक्तमिति । ततः प्रमुदितः सर्वज्ञत्ययस्थादवन्दत श्रीवीरं । भगवता च तत्सन्देहाः कथिताः, यथा - 'खंदया ! दव्वओ णं लोए एमदम्बे, अओ सते, खिचओ वि सासु दिसासु असंखिजे जो अणकोडाकोडिप्पमाणे, अओ सते । कालओ सया वि चिट्ठइति अनंते, भावओ (वि) अणतपजायसओ अनंते, एवं जीवे सिद्धि (सिद्धे) वि भाणियच्चे । नवरं खित्तओ अध्यऽप्पणी पमाणं भाणियन्वं । मरणे वि खंदया ! दुविहे पन्नचे, तं ना बालमरणे य पंडियमरणे य । तत्थ णं बालमरणेणं मरमाणे जीवे अध्याणं अगतेहिं नेरहयतिरियम शुदेव भवरहमेहिं संजोएड | संसारमणुपरियडू | पंडियमरणेण मरमाणे जीवे संसारं वीक्य' इति श्रुत्वा स्कन्दको बुद्धः । श्रीवीरोपदेशं श्रुत्वा प्राह-आलिये