________________
सुचिः सुव्रताचार्यानाकार्य तमेव दोषमुद्भाव्य भगति क्षुद्र:- पूर्व लोकव्यवहारवाद्याः, अतो मुञ्चत मम राज्यं, अन्यथा मारयिष्यामि । ततः सूरिभिर्बहुधा प्रज्ञापितोऽपि न मन्यते । तत उद्याने गत्वाऽऽचार्यैः साधवः पृष्टाः किं कर्त्तव्यं ?, तत एकेन साधुनोक्तम्-भगवन् ! मेरुशिरस्थो विष्णुकुमार क्रिश्राता यद्यायाति तदा तद्वचनेन नमुचिर्मुञ्चति कदाग्रह, नान्यथा । गुरुराह - साधूक्तं, परं स कथमायाति । | एकेनोक्तं अहं तत्र गन्तुं शक्तो, न पुनः प्रत्यागन्तुं । गुरुराह - स एव भवन्तमानेष्यति । ततस्तेन मेरुचूलायां गत्वा सहकार्य निवेदितं विष्णुकुमारः । सोऽपि तं गृहीत्वा क्षगेन प्राप्तो गुर्वन्तिकं । ततः प्राप्तो नमुचिपा, धर्मापदेशात्क्रमत्रयभूदाने कुपितेन विष्णुना साधिकलक्षयोजन रूपकरणेन ग्रामाकरनगर गिरिभवनवनज्योतिष्कक्षोभं जनयता नमुचिः शिरसि पादं दत्वा रसातले क्षिप्तः । पूर्वोपरसाग| रपदस्थापने नक्षी शक्रप्रेषितसुराङ्गनाभिस्तत्कर्णाभ्यर्णमागत्य प्रशमप्रधान गानेन सङ्घवचनेन चक्रिणा च ससम्भ्रमेण सपरिजनेन क्षामितः कथमप्युपशान्तस्तत्प्रभृति त्रिविक्रम इति प्रसिद्धः, आलोचितप्रतिक्रान्तः शुद्धः, यदुक्तम्
64
" आयरिस गच्छमि य, कुलगणसंघे ग चेहधविणासे । आलोपडित सुद्धो जं निखरा बिडला ॥ १ ॥" विवाणो, विष्कुमारो कमेण तो सिद्धो । चक्की वि महामो, गहिऊण वर्ष गओ सिद्धिं ॥ २ ॥” इति विष्णुकुमारचरितं ममाप्तम् ।
पुनस्तपोमाहात्म्यं ख्यापयन् दृष्टान्तमाह
होंति महाकल्पसुरा, बोहिं लहिउं तवेण वियरया । जह खंदओ महत्पा, सीसो सिरिवीरनाहस्स ॥८४॥
******
وا
Ma
****, pomocnene