________________
ममूचितो द्वितीयो महापद्मः । ज्येष्ठो निःस्पृहः, इतरः समीहते, इति राज्ञा युवराजत्वे स्थापितः । इतश्चोजयिन्यां श्रीमुनिसुव्रतशिष्याः * सुत्रताचार्याः समायाताः, श्रीधर्मनृपो वन्दनार्थ गतः, तमात्यो नमुचिर्नास्तिको धर्मनिन्दा कुर्वन् क्षुल्लकन वादे जितः साधुषु | का प्रद्विष्टो रात्रौ साधुमारणार्थ गतो देवतया तत्रैव स्तम्भितः । प्रभाते राज्ञा लोकैश्च दृष्टो निन्धमानो लज्जया निर्गत्य हस्तिनागपुरे गतः,
तत्र महापद्मकुमारसेवां करोति । अन्यदा महापमकुमारग्रामान भजन सिंहबलनृपो नमुचिना प्रपञ्चेन बद्ध्वाऽऽनीतस्तुष्टेन कुमारेण |
वरो दत्तः, तेनोक्त-समये गृहीष्ये वरं। अन्यदा ज्वालादेवी श्रीजिनप्रासादं कारयित्वा रथयात्रोपक्रममकरोत् । अपरा सपत्नी लक्ष्मीः, | सासा स्पर्द्धया ब्रह्मायतनं कारयित्वा रथयात्रामारेमे । तयोः प्रथमस्थनिम्मरणे स्पर्धा ज्ञात्वा द्वावपि स्थौ राज्ञा स्थापितौ । ततः स्वमातुः | 6] पराभव ज्ञात्वा महापो देशान्तरेषु भ्रमन्ननेके विद्याधरनृपामात्यपुत्रिकाः परिणीय महाविभूत्या चम्पापुरीप्रभोजन्मेजयस्य पुत्री मद
नावली स्त्रीरत्नं परिणीय चक्रवर्तिऋद्धिसमृद्धः स्वपुरमगात् , पित्रा राज्याभिषेकः कृतः, स्वयं सुव्रताचार्यपावे दीक्षा प्रपेदे । विष्णुकु- | मारोऽपि पित्रा समं प्रव्रजितः । महापद्मः क्रमात् साधितषट्खण्डभृमण्डलो नवमश्चक्री सञ्जातः । तदा जननीकारितं जिनरथं महावि| भूत्या भ्रमयित्या मातुमनोरथः पूरितः। भरतक्षेत्रे जिनभवनकोट्यः कारिताः, द्वात्रिंशत्सहस्रा राजानो धर्म स्थापिताः, अनेकधा शास
| नोन्नतिः कृता, पश्नोत्तरराजपिस्तु विगतकर्मा मोक्षमगात् । विष्णुकुमार। पुनस्तपःप्रभावान्नभोगमनक्रियलब्ध्यादिलन्धिसमद्धो मेरु मालिकास्थस्तपः करोति । इतच ते सुत्रताचार्या हस्तिनागपुरे वर्षारानं स्थिताः कनिममुचिना हाः । ततः पूर्व नरं स्मृत्वा पूर्वप्रतिपणे लावरमयाचत राजानं नमुचिः। ततो राजा तद्याचितं कतिचिदिनानि राज्यमदात् । स्वयमन्तःपुरे स्थितः । नमचिरपि कपटेन बहिय
ज्ञपाठके दीक्षितो जाता, प्रारब्धं यज्ञकर्म, तत्र लोकाः पाखण्डिभिः सह सर्वे वर्धापनके समायाताः, न पुनः श्वेतभिक्षवः । ततोन