________________
वेदि, स च भार्यया निवार्यमाणोऽपि धावितश्वीरेभ्यः शपते । ततः कोपेन दृढप्रहारिणा विप्रशिरश्छिन्नं तद्दृष्ट्वा गर्भवती विप्रभार्या क्रुद्धा ग्रहारिणमाक्रोशति, तेनाप्यतिक्रुद्धेन खङ्गेन तस्या उदरं विदारितं । गर्भोऽपि द्विधाभूतो भूमौ पतितः । तं तथा वीक्ष्य दृढप्रहारी परमं निर्वेदमुपगतस्तुद्यत्कर्म्मकवचश्चिन्त यति-हा !! अत्रावतीर्य मया सर्व पायमेव समाचीर्ण, स नास्ति जीवो यो मया निदयेन न हतः, तथा कामटगच्छलितेन इयन्तं कालं परदाररमणाभक्ष्यभक्षणापेयपानादीनि पापान्याचीर्णानि, इदं पुनर्महापापं चिन्तयितुमपि न तीर्यते । "जम्हा हस्थी सत्थवि. समुच्त्रिणी वंभणी दरिक्ष य ।
गभेण सह निया, मा क
गयस्म मह सृद्धी ! ॥ १ ॥
fi ast विशामि ? पर्वताद्वा पठामि ? नीरं वा साध्यामि ? इत्यादि यावचिन्तयति तावन्महर्षिमेकं समीप एवं विलोक्य तत्र गत्वा तं नत्वा देवनां श्रुखा प्रवजितस्सच्वनिधिरेवंविधमभिग्रहमकरोत् - मार्यमाणेनापि न मया रोलः कर्त्तव्यः, अन्यश्च यावद्गर्भ स्फुरत्स्फुरन्तं स्मरामि तावश्व चतुर्विधमाहारं गृहीष्यामि । ततरत्वेनोपतलोको त्पादितोपसर्गान्सिर्वानप्यदीनमना सहन शुद्धध्यानेन केवलज्ञानमुपाध सिद्धः श्रीढप्रहारी, इति प्रहारिकथानकं समाप्तम् । दृष्टान्तान्तरमाह-
संघगुरुपञ्चणी, तवोभावेण सासिउं बहुसो । विण्डुकुमारूव मुणी, तित्थस्स पहावया जाया ॥ ८३ ॥
व्याख्या - सङ्घगुरुप्रत्यनीकान् प्राणिनस्तपोऽनुभावेन अनुशिक्षयित्वा बहुशोऽनन्तकालेन बहवः साधवस्तीर्थस्य प्रभावका जाताः, क इव १, विष्णुकुमार इव । कः पुनरसौ १ इत्युच्यते
हस्तिनागपुरे पद्मोत्तरो नृपः ज्वालाख्या पडुराज्ञी जिनधर्मरता । तयोः सिंहस्वमसूचितो विष्णुकुमारो ज्येष्ठः पुत्रः, चतुर्दशख
"9